From:

PreviousNext

Buddhavaį¹sa

5. Maį¹…galabuddhavaį¹sa

ā€œKoį¹‡įøaƱƱassa aparena,

maį¹…galo nāma nāyako;

Tamaį¹ loke nihantvāna,

dhammokkamabhidhārayi.

Atulāsi pabhā tassa,

jinehaƱƱehi uttariį¹;

CandasÅ«riyapabhaį¹ hantvā,

dasasahassī virocati.

Sopi buddho pakāsesi,

caturo saccavaruttame;

Te te saccarasaį¹ pÄ«tvā,

vinodenti mahātamaį¹.

Patvāna bodhimatulaį¹,

paį¹­hame dhammadesane;

Koį¹­isatasahassānaį¹,

dhammābhisamayo ahu.

Surindadevabhavane,

buddho dhammamadesayi;

Tadā koį¹­isahassānaį¹,

dutiyo samayo ahu.

Yadā sunando cakkavattī,

sambuddhaį¹ upasaį¹…kami;

Tadā āhani sambuddho,

dhammabheriį¹ varuttamaį¹.

Sunandassānucarā janatā,

Tadāsuį¹ navutikoį¹­iyo;

Sabbepi te niravasesā,

Ahesuį¹ ehi bhikkhukā.

Sannipātā tayo āsuį¹,

maį¹…galassa mahesino;

Koį¹­isatasahassānaį¹,

paį¹­hamo āsi samāgamo.

Dutiyo koį¹­isatasahassānaį¹,

Tatiyo navutikoį¹­inaį¹;

KhÄ«į¹‡Äsavānaį¹ vimalānaį¹,

Tadā āsi samāgamo.

Ahaį¹ tena samayena,

surucÄ« nāma brāhmaį¹‡o;

Ajjhāyako mantadharo,

tiį¹‡į¹‡aį¹ vedāna pāragÅ«.

Tamahaį¹ upasaį¹…kamma,

Saraį¹‡aį¹ gantvāna satthuno;

Sambuddhappamukhaį¹ saį¹…ghaį¹,

Gandhamālena pÅ«jayiį¹;

Pūjetvā gandhamālena,

Gavapānena tappayiį¹.

Sopi maį¹ buddho byākāsi,

maį¹…galo dvipaduttamo;

ā€˜Aparimeyyito kappe,

ayaį¹ buddho bhavissati.

Padhānaį¹ padahitvāna,

ā€¦peā€¦

hessāma sammukhā imaį¹ā€™.

Tassāpi vacanaį¹ sutvā,

bhiyyo cittaį¹ pasādayiį¹;

Uttariį¹ vatamadhiį¹­į¹­hāsiį¹,

dasapāramipūriyā.

Tadā pītimanubrūhanto,

sambodhivarapattiyā;

Buddhe datvāna maį¹ gehaį¹,

pabbajiį¹ tassa santike.

Suttantaį¹ vinayaƱcāpi,

navaį¹…gaį¹ satthusāsanaį¹;

Sabbaį¹ pariyāpuį¹‡itvā,

sobhayiį¹ jinasāsanaį¹.

Tatthappamatto viharanto,

brahmaį¹ bhāvetva bhāvanaį¹;

AbhiƱƱāpāramiį¹ gantvā,

brahmalokamagacchahaį¹.

Uttaraį¹ nāma nagaraį¹,

uttaro nāma khattiyo;

Uttarā nāma janikā,

maį¹…galassa mahesino.

Navavassasahassāni,

agāraį¹ ajjha so vasi;

Yasavā sucimā sirīmā,

tayo pāsādamuttamā.

Samatiį¹sasahassāni,

nāriyo samalaį¹…katā;

Yasavatī nāma nārī,

sīvalo nāma atrajo.

Nimitte caturo disvā,

assayānena nikkhami;

AnÅ«naaį¹­į¹­hamāsāni,

padhānaį¹ padahÄ« jino.

Brahmunā yācito santo,

maį¹…galo nāma nāyako;

Vatti cakkaį¹ mahāvÄ«ro,

vane sirīvaruttame.

Sudevo dhammaseno ca,

ahesuį¹ aggasāvakā;

Pālito nāmupaį¹­į¹­hāko,

maį¹…galassa mahesino.

Sīvalā ca asokā ca,

ahesuį¹ aggasāvikā;

Bodhi tassa bhagavato,

nāgarukkhoti vuccati.

Nando ceva visākho ca,

ahesuį¹ aggupaį¹­į¹­hakā;

Anulā ceva sutanā ca,

ahesuį¹ aggupaį¹­į¹­hikā.

Aį¹­į¹­hāsÄ«ti ratanāni,

accuggato mahāmuni;

Tato niddhāvatÄ« raį¹sÄ«,

anekasatasahassiyo.

Navutivassasahassāni,

āyu vijjati tāvade;

Tāvatā tiį¹­į¹­hamāno so,

tāresi janataį¹ bahuį¹.

Yathāpi sāgare ūmī,

na sakkā tā gaį¹‡etuye;

Tatheva sāvakā tassa,

na sakkā te gaį¹‡etuye.

Yāva aį¹­į¹­hāsi sambuddho,

maį¹…galo lokanāyako;

Na tassa sāsane atthi,

sakilesamaraį¹‡aį¹ tadā.

Dhammokkaį¹ dhārayitvāna,

santāretvā mahājanaį¹;

Jalitvā dhūmaketūva,

nibbuto so mahāyaso.

Saį¹…khārānaį¹ sabhāvatthaį¹,

dassayitvā sadevake;

Jalitvā aggikkhandhova,

sÅ«riyo atthaį¹…gato yathā.

Uyyāne vassare nāma,

Buddho nibbāyi maį¹…galo;

Tatthevassa jinathūpo,

Tiį¹sayojanamuggatoā€ti.

Maį¹…galassa bhagavato vaį¹so tatiyo.
PreviousNext