From:
Buddhavaį¹sa
5. Maį¹
galabuddhavaį¹sa
āKoį¹įøaƱƱassa aparena,
maį¹
galo nÄma nÄyako;
Tamaį¹ loke nihantvÄna,
dhammokkamabhidhÄrayi.
AtulÄsi pabhÄ tassa,
jinehaƱƱehi uttariį¹;
CandasÅ«riyapabhaį¹ hantvÄ,
dasasahassī virocati.
Sopi buddho pakÄsesi,
caturo saccavaruttame;
Te te saccarasaį¹ pÄ«tvÄ,
vinodenti mahÄtamaį¹.
PatvÄna bodhimatulaį¹,
paį¹hame dhammadesane;
Koį¹isatasahassÄnaį¹,
dhammÄbhisamayo ahu.
Surindadevabhavane,
buddho dhammamadesayi;
TadÄ koį¹isahassÄnaį¹,
dutiyo samayo ahu.
YadÄ sunando cakkavattÄ«,
sambuddhaį¹ upasaį¹
kami;
TadÄ Ähani sambuddho,
dhammabheriį¹ varuttamaį¹.
SunandassÄnucarÄ janatÄ,
TadÄsuį¹ navutikoį¹iyo;
Sabbepi te niravasesÄ,
Ahesuį¹ ehi bhikkhukÄ.
SannipÄtÄ tayo Äsuį¹,
maį¹
galassa mahesino;
Koį¹isatasahassÄnaį¹,
paį¹hamo Äsi samÄgamo.
Dutiyo koį¹isatasahassÄnaį¹,
Tatiyo navutikoį¹inaį¹;
KhÄ«į¹ÄsavÄnaį¹ vimalÄnaį¹,
TadÄ Äsi samÄgamo.
Ahaį¹ tena samayena,
surucÄ« nÄma brÄhmaį¹o;
AjjhÄyako mantadharo,
tiį¹į¹aį¹ vedÄna pÄragÅ«.
Tamahaį¹ upasaį¹
kamma,
Saraį¹aį¹ gantvÄna satthuno;
Sambuddhappamukhaį¹ saį¹
ghaį¹,
GandhamÄlena pÅ«jayiį¹;
PÅ«jetvÄ gandhamÄlena,
GavapÄnena tappayiį¹.
Sopi maį¹ buddho byÄkÄsi,
maį¹
galo dvipaduttamo;
āAparimeyyito kappe,
ayaį¹ buddho bhavissati.
PadhÄnaį¹ padahitvÄna,
ā¦peā¦
hessÄma sammukhÄ imaį¹ā.
TassÄpi vacanaį¹ sutvÄ,
bhiyyo cittaį¹ pasÄdayiį¹;
Uttariį¹ vatamadhiį¹į¹hÄsiį¹,
dasapÄramipÅ«riyÄ.
TadÄ pÄ«timanubrÅ«hanto,
sambodhivarapattiyÄ;
Buddhe datvÄna maį¹ gehaį¹,
pabbajiį¹ tassa santike.
Suttantaį¹ vinayaƱcÄpi,
navaį¹
gaį¹ satthusÄsanaį¹;
Sabbaį¹ pariyÄpuį¹itvÄ,
sobhayiį¹ jinasÄsanaį¹.
Tatthappamatto viharanto,
brahmaį¹ bhÄvetva bhÄvanaį¹;
AbhiƱƱÄpÄramiį¹ gantvÄ,
brahmalokamagacchahaį¹.
Uttaraį¹ nÄma nagaraį¹,
uttaro nÄma khattiyo;
UttarÄ nÄma janikÄ,
maį¹
galassa mahesino.
NavavassasahassÄni,
agÄraį¹ ajjha so vasi;
YasavÄ sucimÄ sirÄ«mÄ,
tayo pÄsÄdamuttamÄ.
Samatiį¹sasahassÄni,
nÄriyo samalaį¹
katÄ;
YasavatÄ« nÄma nÄrÄ«,
sÄ«valo nÄma atrajo.
Nimitte caturo disvÄ,
assayÄnena nikkhami;
AnÅ«naaį¹į¹hamÄsÄni,
padhÄnaį¹ padahÄ« jino.
BrahmunÄ yÄcito santo,
maį¹
galo nÄma nÄyako;
Vatti cakkaį¹ mahÄvÄ«ro,
vane sirīvaruttame.
Sudevo dhammaseno ca,
ahesuį¹ aggasÄvakÄ;
PÄlito nÄmupaį¹į¹hÄko,
maį¹
galassa mahesino.
SÄ«valÄ ca asokÄ ca,
ahesuį¹ aggasÄvikÄ;
Bodhi tassa bhagavato,
nÄgarukkhoti vuccati.
Nando ceva visÄkho ca,
ahesuį¹ aggupaį¹į¹hakÄ;
AnulÄ ceva sutanÄ ca,
ahesuį¹ aggupaį¹į¹hikÄ.
Aį¹į¹hÄsÄ«ti ratanÄni,
accuggato mahÄmuni;
Tato niddhÄvatÄ« raį¹sÄ«,
anekasatasahassiyo.
NavutivassasahassÄni,
Äyu vijjati tÄvade;
TÄvatÄ tiį¹į¹hamÄno so,
tÄresi janataį¹ bahuį¹.
YathÄpi sÄgare Å«mÄ«,
na sakkÄ tÄ gaį¹etuye;
Tatheva sÄvakÄ tassa,
na sakkÄ te gaį¹etuye.
YÄva aį¹į¹hÄsi sambuddho,
maį¹
galo lokanÄyako;
Na tassa sÄsane atthi,
sakilesamaraį¹aį¹ tadÄ.
Dhammokkaį¹ dhÄrayitvÄna,
santÄretvÄ mahÄjanaį¹;
JalitvÄ dhÅ«maketÅ«va,
nibbuto so mahÄyaso.
Saį¹
khÄrÄnaį¹ sabhÄvatthaį¹,
dassayitvÄ sadevake;
JalitvÄ aggikkhandhova,
sÅ«riyo atthaį¹
gato yathÄ.
UyyÄne vassare nÄma,
Buddho nibbÄyi maį¹
galo;
Tatthevassa jinathūpo,
Tiį¹sayojanamuggatoāti.
Maį¹
galassa bhagavato vaį¹so tatiyo.