From:

PreviousNext

Buddhavaį¹sa

7. Revatabuddhavaį¹sa

Sumanassa aparena,

revato nāma nāyako;

Anūpamo asadiso,

atulo uttamo jino.

Sopi dhammaį¹ pakāsesi,

brahmunā abhiyācito;

Khandhadhātuvavatthānaį¹,

appavattaį¹ bhavābhave.

Tassābhisamayā tÄ«į¹‡i,

ahesuį¹ dhammadesane;

Gaį¹‡anāya na vattabbo,

paį¹­hamābhisamayo ahu.

Yadā arindamaį¹ rājaį¹,

vinesi revato muni;

Tadā koį¹­isahassānaį¹,

dutiyābhisamayo ahu.

Sattāhaį¹ paį¹­isallānā,

vuį¹­į¹­hahitvā narāsabho;

Koį¹­isataį¹ naramarÅ«naį¹,

vinesi uttame phale.

Sannipātā tayo āsuį¹,

revatassa mahesino;

KhÄ«į¹‡Äsavānaį¹ vimalānaį¹,

suvimuttāna tādinaį¹.

Atikkantā gaį¹‡anapathaį¹,

paį¹­hamaį¹ ye samāgatā;

Koį¹­isatasahassānaį¹,

dutiyo āsi samāgamo.

Yopi paƱƱāya asamo,

tassa cakkānuvattako;

So tadā byādhito āsi,

patto jÄ«vitasaį¹sayaį¹.

Tassa gilānapucchāya,

ye tadā upagatā munī;

Koį¹­isahassā arahanto,

tatiyo āsi samāgamo.

Ahaį¹ tena samayena,

atidevo nāma brāhmaį¹‡o;

Upagantvā revataį¹ buddhaį¹,

saraį¹‡aį¹ tassa gaƱchahaį¹.

Tassa sÄ«laį¹ samādhiƱca,

paƱƱāguį¹‡amanuttamaį¹;

Thomayitvā yathāthāmaį¹,

uttarÄ«yamadāsahaį¹.

Sopi maį¹ buddho byākāsi,

revato lokanāyako;

ā€œAparimeyyito kappe,

ayaį¹ buddho bhavissati.

ā€˜Padhānaį¹ padahitvāna,

ā€¦peā€¦

hessāma sammukhā imaį¹ā€™.

Tassāpi vacanaį¹ sutvā,

bhiyyo cittaį¹ pasādayiį¹;

Uttariį¹ vatamadhiį¹­į¹­hāsiį¹,

dasapāramipūriyā.

Tadāpi taį¹ buddhadhammaį¹,

saritvā anubrÅ«hayiį¹;

Āharissāmi taį¹ dhammaį¹,

yaį¹ mayhaį¹ abhipatthitaį¹.

Nagaraį¹ sudhaƱƱavatÄ« nāma,

Vipulo nāma khattiyo;

Vipulā nāma janikā,

Revatassa mahesino.

Cha ca vassasahassāni,

agāraį¹ ajjha so vasi;

Sudassano ratanagghi,

āveįø·o ca vibhÅ«sito;

PuƱƱakammābhinibbattā,

tayo pāsādamuttamā.

Tettiį¹sa ca sahassāni,

nāriyo samalaį¹…katā;

Sudassanā nāma nārī,

varuį¹‡o nāma atrajo.

Nimitte caturo disvā,

rathayānena nikkhami;

Anūnasattamāsāni,

padhānaį¹ padahÄ« jino.

Brahmunā yācito santo,

revato lokanāyako;

Vatti cakkaį¹ mahāvÄ«ro,

varuį¹‡Ärāme sirÄ«ghare.

Varuį¹‡o brahmadevo ca,

ahesuį¹ aggasāvakā;

Sambhavo nāmupaį¹­į¹­hāko,

revatassa mahesino.

Bhaddā ceva subhaddā ca,

ahesuį¹ aggasāvikā;

Sopi buddho asamasamo,

nāgamūle abujjhatha.

Padumo kuƱjaro ceva,

ahesuį¹ aggupaį¹­į¹­hakā;

Sirīmā ceva yasavatī,

ahesuį¹ aggupaį¹­į¹­hikā.

Uccattanena so buddho,

asītihatthamuggato;

Obhāseti disā sabbā,

indaketuva uggato.

Tassa sarīre nibbattā,

pabhāmālā anuttarā;

Divā vā yadi vā rattiį¹,

samantā pharati yojanaį¹.

Saį¹­į¹­hivassasahassāni,

āyu vijjati tāvade;

Tāvatā tiį¹­į¹­hamāno so,

tāresi janataį¹ bahuį¹.

Dassayitvā buddhabalaį¹,

amataį¹ loke pakāsayaį¹;

Nibbāyi anupādāno,

yathaggupādānasaį¹…khayā.

So ca kāyo ratananibho,

so ca dhammo asādiso;

Sabbaį¹ tamantarahitaį¹,

nanu rittā sabbasaį¹…khārā.

Revato yasadharo buddho,

Nibbuto so mahāpure;

Dhātuvitthārikaį¹ āsi,

Tesu tesu padesatoā€ti.

Revatassa bhagavato vaį¹so paƱcamo.
PreviousNext