From:

PreviousNext

Buddhavaį¹sa

8. Sobhitabuddhavaį¹sa

ā€œRevatassa aparena,

sobhito nāma nāyako;

Samāhito santacitto,

asamo appaį¹­ipuggalo.

So jino sakagehamhi,

mānasaį¹ vinivattayi;

Patvāna kevalaį¹ bodhiį¹,

dhammacakkaį¹ pavattayi.

Yāva heį¹­į¹­hā avÄ«cito,

bhavaggā cāpi uddhato;

Etthantare ekaparisā,

ahosi dhammadesane.

Tāya parisāya sambuddho,

dhammacakkaį¹ pavattayi;

Gaį¹‡anāya na vattabbo,

paį¹­hamābhisamayo ahu.

Tato parampi desente,

marÅ«naƱca samāgame;

Navutikoį¹­isahassānaį¹,

dutiyābhisamayo ahu.

Punāparaį¹ rājaputto,

jayaseno nāma khattiyo;

Ārāmaį¹ ropayitvāna,

buddhe niyyādayī tadā.

Tassa yāgaį¹ pakittento,

dhammaį¹ desesi cakkhumā;

Tadā koį¹­isahassānaį¹,

tatiyābhisamayo ahu.

Sannipātā tayo āsuį¹,

sobhitassa mahesino;

KhÄ«į¹‡Äsavānaį¹ vimalānaį¹,

santacittāna tādinaį¹.

Uggato nāma so rājā,

dānaį¹ deti naruttame;

Tamhi dāne samāgaƱchuį¹,

arahantā satakoį¹­iyo.

Punāparaį¹ puragaį¹‡o,

deti dānaį¹ naruttame;

Tadā navutikoį¹­Ä«naį¹,

dutiyo āsi samāgamo.

Devaloke vasitvāna,

yadā orohatī jino;

Tadā asÄ«tikoį¹­Ä«naį¹,

tatiyo āsi samāgamo.

Ahaį¹ tena samayena,

sujāto nāma brāhmaį¹‡o;

Tadā sasāvakaį¹ buddhaį¹,

annapānena tappayiį¹.

Sopi maį¹ buddho byākāsi,

sobhito lokanāyako;

ā€˜Aparimeyyito kappe,

ayaį¹ buddho bhavissati.

Padhānaį¹ padahitvāna,

ā€¦peā€¦

hessāma sammukhā imaį¹ā€™.

Tassāpi vacanaį¹ sutvā,

haį¹­į¹­ho saį¹viggamānaso;

Tamevatthamanuppattiyā,

uggaį¹ dhitimakāsahaį¹.

Sudhammaį¹ nāma nagaraį¹,

sudhammo nāma khattiyo;

Sudhammā nāma janikā,

sobhitassa mahesino.

Navavassasahassāni,

agāraį¹ ajjha so vasi;

Kumudo nāįø·ino padumo,

tayo pāsādamuttamā.

Sattatiį¹sasahassāni,

nāriyo samalaį¹…katā;

Maį¹‡ilā nāma sā nārÄ«,

sīho nāmāsi atrajo.

Nimitte caturo disvā,

pāsādenābhinikkhami;

Sattāhaį¹ padhānacāraį¹,

caritvā purisuttamo.

Brahmunā yācito santo,

sobhito lokanāyako;

Vatti cakkaį¹ mahāvÄ«ro,

sudhammuyyānamuttame.

Asamo ca sunetto ca,

ahesuį¹ aggasāvakā;

Anomo nāmupaį¹­į¹­hāko,

sobhitassa mahesino.

Nakulā ca sujātā ca,

ahesuį¹ aggasāvikā;

Bujjhamāno ca so buddho,

nāgamūle abujjhatha.

Rammo ceva sudatto ca,

ahesuį¹ aggupaį¹­į¹­hakā;

Nakulā ceva cittā ca,

ahesuį¹ aggupaį¹­į¹­hikā.

Aį¹­į¹­hapaį¹‡į¹‡Äsaratanaį¹,

accuggato mahāmuni;

Obhāseti disā sabbā,

sataraį¹sÄ«va uggato.

Yathā suphullaį¹ pavanaį¹,

nānāgandhehi dhÅ«pitaį¹;

Tatheva tassa pāvacanaį¹,

sÄ«lagandhehi dhÅ«pitaį¹.

Yathāpi sāgaro nāma,

dassanena atappiyo;

Tatheva tassa pāvacanaį¹,

savanena atappiyaį¹.

Navutivassasahassāni,

āyu vijjati tāvade;

Tāvatā tiį¹­į¹­hamāno so,

tāresi janataį¹ bahuį¹.

Ovādaį¹ anusiį¹­į¹­hiƱca,

datvāna sesake jane;

Hutāsanova tāpetvā,

nibbuto so sasāvako.

So ca buddho asamasamo,

tepi sāvakā balappattā;

Sabbaį¹ tamantarahitaį¹,

nanu rittā sabbasaį¹…khārā.

Sobhito varasambuddho,

Sīhārāmamhi nibbuto;

Dhātuvitthārikaį¹ āsi,

Tesu tesu padesatoā€ti.

Sobhitassa bhagavato vaį¹so chaį¹­į¹­ho.
PreviousNext