From:
Buddhavaį¹sa
8. Sobhitabuddhavaį¹sa
āRevatassa aparena,
sobhito nÄma nÄyako;
SamÄhito santacitto,
asamo appaį¹ipuggalo.
So jino sakagehamhi,
mÄnasaį¹ vinivattayi;
PatvÄna kevalaį¹ bodhiį¹,
dhammacakkaį¹ pavattayi.
YÄva heį¹į¹hÄ avÄ«cito,
bhavaggÄ cÄpi uddhato;
Etthantare ekaparisÄ,
ahosi dhammadesane.
TÄya parisÄya sambuddho,
dhammacakkaį¹ pavattayi;
Gaį¹anÄya na vattabbo,
paį¹hamÄbhisamayo ahu.
Tato parampi desente,
marÅ«naƱca samÄgame;
Navutikoį¹isahassÄnaį¹,
dutiyÄbhisamayo ahu.
PunÄparaį¹ rÄjaputto,
jayaseno nÄma khattiyo;
ÄrÄmaį¹ ropayitvÄna,
buddhe niyyÄdayÄ« tadÄ.
Tassa yÄgaį¹ pakittento,
dhammaį¹ desesi cakkhumÄ;
TadÄ koį¹isahassÄnaį¹,
tatiyÄbhisamayo ahu.
SannipÄtÄ tayo Äsuį¹,
sobhitassa mahesino;
KhÄ«į¹ÄsavÄnaį¹ vimalÄnaį¹,
santacittÄna tÄdinaį¹.
Uggato nÄma so rÄjÄ,
dÄnaį¹ deti naruttame;
Tamhi dÄne samÄgaƱchuį¹,
arahantÄ satakoį¹iyo.
PunÄparaį¹ puragaį¹o,
deti dÄnaį¹ naruttame;
TadÄ navutikoį¹Ä«naį¹,
dutiyo Äsi samÄgamo.
Devaloke vasitvÄna,
yadÄ orohatÄ« jino;
TadÄ asÄ«tikoį¹Ä«naį¹,
tatiyo Äsi samÄgamo.
Ahaį¹ tena samayena,
sujÄto nÄma brÄhmaį¹o;
TadÄ sasÄvakaį¹ buddhaį¹,
annapÄnena tappayiį¹.
Sopi maį¹ buddho byÄkÄsi,
sobhito lokanÄyako;
āAparimeyyito kappe,
ayaį¹ buddho bhavissati.
PadhÄnaį¹ padahitvÄna,
ā¦peā¦
hessÄma sammukhÄ imaį¹ā.
TassÄpi vacanaį¹ sutvÄ,
haį¹į¹ho saį¹viggamÄnaso;
TamevatthamanuppattiyÄ,
uggaį¹ dhitimakÄsahaį¹.
Sudhammaį¹ nÄma nagaraį¹,
sudhammo nÄma khattiyo;
SudhammÄ nÄma janikÄ,
sobhitassa mahesino.
NavavassasahassÄni,
agÄraį¹ ajjha so vasi;
Kumudo nÄįø·ino padumo,
tayo pÄsÄdamuttamÄ.
Sattatiį¹sasahassÄni,
nÄriyo samalaį¹
katÄ;
Maį¹ilÄ nÄma sÄ nÄrÄ«,
sÄ«ho nÄmÄsi atrajo.
Nimitte caturo disvÄ,
pÄsÄdenÄbhinikkhami;
SattÄhaį¹ padhÄnacÄraį¹,
caritvÄ purisuttamo.
BrahmunÄ yÄcito santo,
sobhito lokanÄyako;
Vatti cakkaį¹ mahÄvÄ«ro,
sudhammuyyÄnamuttame.
Asamo ca sunetto ca,
ahesuį¹ aggasÄvakÄ;
Anomo nÄmupaį¹į¹hÄko,
sobhitassa mahesino.
NakulÄ ca sujÄtÄ ca,
ahesuį¹ aggasÄvikÄ;
BujjhamÄno ca so buddho,
nÄgamÅ«le abujjhatha.
Rammo ceva sudatto ca,
ahesuį¹ aggupaį¹į¹hakÄ;
NakulÄ ceva cittÄ ca,
ahesuį¹ aggupaį¹į¹hikÄ.
Aį¹į¹hapaį¹į¹Äsaratanaį¹,
accuggato mahÄmuni;
ObhÄseti disÄ sabbÄ,
sataraį¹sÄ«va uggato.
YathÄ suphullaį¹ pavanaį¹,
nÄnÄgandhehi dhÅ«pitaį¹;
Tatheva tassa pÄvacanaį¹,
sÄ«lagandhehi dhÅ«pitaį¹.
YathÄpi sÄgaro nÄma,
dassanena atappiyo;
Tatheva tassa pÄvacanaį¹,
savanena atappiyaį¹.
NavutivassasahassÄni,
Äyu vijjati tÄvade;
TÄvatÄ tiį¹į¹hamÄno so,
tÄresi janataį¹ bahuį¹.
OvÄdaį¹ anusiį¹į¹hiƱca,
datvÄna sesake jane;
HutÄsanova tÄpetvÄ,
nibbuto so sasÄvako.
So ca buddho asamasamo,
tepi sÄvakÄ balappattÄ;
Sabbaį¹ tamantarahitaį¹,
nanu rittÄ sabbasaį¹
khÄrÄ.
Sobhito varasambuddho,
SÄ«hÄrÄmamhi nibbuto;
DhÄtuvitthÄrikaį¹ Äsi,
Tesu tesu padesatoāti.
Sobhitassa bhagavato vaį¹so chaį¹į¹ho.