From:

PreviousNext

Buddhavaį¹sa

10. Padumabuddhavaį¹sa

ā€œAnomadassissa aparena,

Sambuddho dvipaduttamo;

Padumo nāma nāmena,

Asamo appaį¹­ipuggalo.

Tassāpi asamaį¹ sÄ«laį¹,

samādhipi anantako;

Asaį¹…kheyyaį¹ Ʊāį¹‡avaraį¹,

vimuttipi anūpamā.

Tassāpi atulatejassa,

dhammacakkappavattane;

Abhisamayā tayo āsuį¹,

mahātamapavāhanā.

Paį¹­hamābhisamaye buddho,

koį¹­isatamabodhayi;

Dutiyābhisamaye dhīro,

navutikoį¹­imabodhayi.

Yadā ca padumo buddho,

ovadÄ« sakamatrajaį¹;

Tadā asÄ«tikoį¹­Ä«naį¹,

tatiyābhisamayo ahu.

Sannipātā tayo āsuį¹,

padumassa mahesino;

Koį¹­isatasahassānaį¹,

paį¹­hamo āsi samāgamo.

Kathinatthārasamaye,

uppanne kathinacīvare;

Dhammasenāpatitthāya,

bhikkhÅ« sibbiį¹su cÄ«varaį¹.

Tadā te vimalā bhikkhū,

chaįø·abhiƱƱā mahiddhikā;

TÄ«į¹‡i satasahassāni,

samiį¹su aparājitā.

Punāparaį¹ so narāsabho,

pavane vāsaį¹ upāgami;

Tadā samāgamo āsi,

dvinnaį¹ satasahassinaį¹.

Ahaį¹ tena samayena,

sÄ«ho āsiį¹ migādhibhÅ«;

VivekamanubrÅ«hantaį¹,

pavane addasaį¹ jinaį¹.

Vanditvā sirasā pāde,

katvāna taį¹ padakkhiį¹‡aį¹;

Tikkhattuį¹ abhināditvā,

sattāhaį¹ jinamupaį¹­į¹­hahaį¹.

Sattāhaį¹ varasamāpattiyā,

Vuį¹­į¹­hahitvā tathāgato;

Manasā cintayitvāna,

Koį¹­ibhikkhÅ« samānayi.

Tadāpi so mahāvīro,

tesaį¹ majjhe viyākari;

ā€˜Aparimeyyito kappe,

ayaį¹ buddho bhavissati.

Padhānaį¹ padahitvāna,

ā€¦peā€¦

hessāma sammukhā imaį¹ā€™.

Tassāpi vacanaį¹ sutvā,

bhiyyo cittaį¹ pasādayiį¹;

Uttariį¹ vatamadhiį¹­į¹­hāsiį¹,

dasapāramipūriyā.

Campakaį¹ nāma nagaraį¹,

asamo nāma khattiyo;

Asamā nāma janikā,

padumassa mahesino.

Dasavassasahassāni,

agāraį¹ ajjha so vasi;

Nandā-vasu-yasuttarā,

tayo pāsādamuttamā.

Tettiį¹sa ca sahassāni,

nāriyo samalaį¹…katā;

Uttarā nāma sā nārī,

rammo nāmāsi atrajo.

Nimitte caturo disvā,

rathayānena nikkhami;

AnÅ«naaį¹­į¹­hamāsāni,

padhānaį¹ padahÄ« jino.

Brahmunā yācito santo,

padumo lokanāyako;

Vatti cakkaį¹ mahāvÄ«ro,

dhanaƱcuyyānamuttame.

Sālo ca upasālo ca,

ahesuį¹ aggasāvakā;

Varuį¹‡o nāmupaį¹­į¹­hāko,

padumassa mahesino.

Rādhā ceva surādhā ca,

ahesuį¹ aggasāvikā;

Bodhi tassa bhagavato,

mahāsoį¹‡oti vuccati.

Bhiyyo ceva asamo ca,

ahesuį¹ aggupaį¹­į¹­hakā;

Rucī ca nandarāmā ca,

ahesuį¹ aggupaį¹­į¹­hikā.

Aį¹­į¹­hapaį¹‡į¹‡Äsaratanaį¹,

accuggato mahāmuni;

Pabhā niddhāvatī tassa,

asamā sabbaso disā.

Candappabhā sūriyappabhā,

ratanaggimaį¹‡ippabhā;

Sabbāpi tā hatā honti,

patvā jinapabhuttamaį¹.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiį¹­į¹­hamāno so,

tāresi janataį¹ bahuį¹.

Paripakkamānase satte,

bodhayitvā asesato;

Sesake anusāsitvā,

nibbuto so sasāvako.

Uragova tacaį¹ jiį¹‡į¹‡aį¹,

vaddhapattaį¹va pādapo;

Jahitvā sabbasaį¹…khāre,

nibbuto so yathā sikhī.

Padumo jinavaro satthā,

Dhammārāmamhi nibbuto;

Dhātuvitthārikaį¹ āsi,

Tesu tesu padesatoā€ti.

Padumassa bhagavato vaį¹so aį¹­į¹­hamo.
PreviousNext