From:
Buddhavaį¹sa
10. Padumabuddhavaį¹sa
āAnomadassissa aparena,
Sambuddho dvipaduttamo;
Padumo nÄma nÄmena,
Asamo appaį¹ipuggalo.
TassÄpi asamaį¹ sÄ«laį¹,
samÄdhipi anantako;
Asaį¹
kheyyaį¹ ƱÄį¹avaraį¹,
vimuttipi anÅ«pamÄ.
TassÄpi atulatejassa,
dhammacakkappavattane;
AbhisamayÄ tayo Äsuį¹,
mahÄtamapavÄhanÄ.
Paį¹hamÄbhisamaye buddho,
koį¹isatamabodhayi;
DutiyÄbhisamaye dhÄ«ro,
navutikoį¹imabodhayi.
YadÄ ca padumo buddho,
ovadÄ« sakamatrajaį¹;
TadÄ asÄ«tikoį¹Ä«naį¹,
tatiyÄbhisamayo ahu.
SannipÄtÄ tayo Äsuį¹,
padumassa mahesino;
Koį¹isatasahassÄnaį¹,
paį¹hamo Äsi samÄgamo.
KathinatthÄrasamaye,
uppanne kathinacīvare;
DhammasenÄpatitthÄya,
bhikkhÅ« sibbiį¹su cÄ«varaį¹.
TadÄ te vimalÄ bhikkhÅ«,
chaįø·abhiĆ±Ć±Ä mahiddhikÄ;
TÄ«į¹i satasahassÄni,
samiį¹su aparÄjitÄ.
PunÄparaį¹ so narÄsabho,
pavane vÄsaį¹ upÄgami;
TadÄ samÄgamo Äsi,
dvinnaį¹ satasahassinaį¹.
Ahaį¹ tena samayena,
sÄ«ho Äsiį¹ migÄdhibhÅ«;
VivekamanubrÅ«hantaį¹,
pavane addasaį¹ jinaį¹.
VanditvÄ sirasÄ pÄde,
katvÄna taį¹ padakkhiį¹aį¹;
Tikkhattuį¹ abhinÄditvÄ,
sattÄhaį¹ jinamupaį¹į¹hahaį¹.
SattÄhaį¹ varasamÄpattiyÄ,
Vuį¹į¹hahitvÄ tathÄgato;
ManasÄ cintayitvÄna,
Koį¹ibhikkhÅ« samÄnayi.
TadÄpi so mahÄvÄ«ro,
tesaį¹ majjhe viyÄkari;
āAparimeyyito kappe,
ayaį¹ buddho bhavissati.
PadhÄnaį¹ padahitvÄna,
ā¦peā¦
hessÄma sammukhÄ imaį¹ā.
TassÄpi vacanaį¹ sutvÄ,
bhiyyo cittaį¹ pasÄdayiį¹;
Uttariį¹ vatamadhiį¹į¹hÄsiį¹,
dasapÄramipÅ«riyÄ.
Campakaį¹ nÄma nagaraį¹,
asamo nÄma khattiyo;
AsamÄ nÄma janikÄ,
padumassa mahesino.
DasavassasahassÄni,
agÄraį¹ ajjha so vasi;
NandÄ-vasu-yasuttarÄ,
tayo pÄsÄdamuttamÄ.
Tettiį¹sa ca sahassÄni,
nÄriyo samalaį¹
katÄ;
UttarÄ nÄma sÄ nÄrÄ«,
rammo nÄmÄsi atrajo.
Nimitte caturo disvÄ,
rathayÄnena nikkhami;
AnÅ«naaį¹į¹hamÄsÄni,
padhÄnaį¹ padahÄ« jino.
BrahmunÄ yÄcito santo,
padumo lokanÄyako;
Vatti cakkaį¹ mahÄvÄ«ro,
dhanaƱcuyyÄnamuttame.
SÄlo ca upasÄlo ca,
ahesuį¹ aggasÄvakÄ;
Varuį¹o nÄmupaį¹į¹hÄko,
padumassa mahesino.
RÄdhÄ ceva surÄdhÄ ca,
ahesuį¹ aggasÄvikÄ;
Bodhi tassa bhagavato,
mahÄsoį¹oti vuccati.
Bhiyyo ceva asamo ca,
ahesuį¹ aggupaį¹į¹hakÄ;
RucÄ« ca nandarÄmÄ ca,
ahesuį¹ aggupaį¹į¹hikÄ.
Aį¹į¹hapaį¹į¹Äsaratanaį¹,
accuggato mahÄmuni;
PabhÄ niddhÄvatÄ« tassa,
asamÄ sabbaso disÄ.
CandappabhÄ sÅ«riyappabhÄ,
ratanaggimaį¹ippabhÄ;
SabbÄpi tÄ hatÄ honti,
patvÄ jinapabhuttamaį¹.
VassasatasahassÄni,
Äyu vijjati tÄvade;
TÄvatÄ tiį¹į¹hamÄno so,
tÄresi janataį¹ bahuį¹.
ParipakkamÄnase satte,
bodhayitvÄ asesato;
Sesake anusÄsitvÄ,
nibbuto so sasÄvako.
Uragova tacaį¹ jiį¹į¹aį¹,
vaddhapattaį¹va pÄdapo;
JahitvÄ sabbasaį¹
khÄre,
nibbuto so yathÄ sikhÄ«.
Padumo jinavaro satthÄ,
DhammÄrÄmamhi nibbuto;
DhÄtuvitthÄrikaį¹ Äsi,
Tesu tesu padesatoāti.
Padumassa bhagavato vaį¹so aį¹į¹hamo.