From:

PreviousNext

Buddhavaį¹sa

24. Kakusandhabuddhavaį¹sa

ā€œVessabhussa aparena,

sambuddho dvipaduttamo;

Kakusandho nāma nāmena,

appameyyo durāsado.

Ugghāį¹­etvā sabbabhavaį¹,

cariyāya pāramiį¹ gato;

SÄ«hova paƱjaraį¹ bhetvā,

patto sambodhimuttamaį¹.

Dhammacakkaį¹ pavattente,

Kakusandhe lokanāyake;

CattārÄ«sakoį¹­isahassānaį¹,

Dhammābhisamayo ahu.

Antalikkhamhi ākāse,

yamakaį¹ katvā vikubbanaį¹;

Tiį¹sakoį¹­isahassānaį¹,

bodhesi devamānuse.

Naradevassa yakkhassa,

catusaccappakāsane;

Dhammābhisamayo tassa,

gaį¹‡anāto asaį¹…khiyo.

Kakusandhassa bhagavato,

eko āsi samāgamo;

KhÄ«į¹‡Äsavānaį¹ vimalānaį¹,

santacittāna tādinaį¹.

CattālÄ«sasahassānaį¹,

tadā āsi samāgamo;

DantabhÅ«mimanuppattānaį¹,

āsavārigaį¹‡akkhayā.

Ahaį¹ tena samayena,

khemo nāmāsi khattiyo;

Tathāgate jinaputte,

dānaį¹ datvā anappakaį¹.

PattaƱca cÄ«varaį¹ datvā,

aƱjanaį¹ madhulaį¹­į¹­hikaį¹;

Imetaį¹ patthitaį¹ sabbaį¹,

paį¹­iyādemi varaį¹ varaį¹.

Sopi maį¹ buddho byākāsi,

kakusandho vināyako;

ā€˜Imamhi bhaddake kappe,

ayaį¹ buddho bhavissati.

Ahu kapilavhayā rammā,

ā€¦peā€¦

hessāma sammukhā imaį¹ā€™.

Tassāpi vacanaį¹ sutvā,

bhiyyo cittaį¹ pasādayiį¹;

Uttariį¹ vatamadhiį¹­į¹­hāsiį¹,

dasapāramipūriyā.

Nagaraį¹ khemāvatÄ« nāma,

khemo nāmāsahaį¹ tadā;

SabbaƱƱutaį¹ gavesanto,

pabbajiį¹ tassa santike.

Brāhmaį¹‡o aggidatto ca,

āsi buddhassa so pitā;

Visākhā nāma janikā,

kakusandhassa satthuno.

Vasate tattha kheme pure,

sambuddhassa mahākulaį¹;

Narānaį¹ pavaraį¹ seį¹­į¹­haį¹,

jātimantaį¹ mahāyasaį¹.

Catuvassasahassāni,

Agāraį¹ ajjha so vasi;

Kāmakāmavaį¹‡į¹‡akāmasuddhināmā,

Tayo pāsādamuttamā.

Samattiį¹sasahassāni,

nāriyo samalaį¹…katā;

Rocinī nāma sā nārī,

uttaro nāma atrajo.

Nimitte caturo disvā,

rathayānena nikkhami;

AnÅ«naaį¹­į¹­hamāsāni,

padhānaį¹ padahÄ« jino.

Brahmunā yācito santo,

kakusandho vināyako;

Vatti cakkaį¹ mahāvÄ«ro,

migadāye naruttamo.

Vidhuro ca saƱjīvo ca,

ahesuį¹ aggasāvakā;

Buddhijo nāmupaį¹­į¹­hāko,

kakusandhassa satthuno.

Sāmā ca campānāmā ca,

ahesuį¹ aggasāvikā;

Bodhi tassa bhagavato,

sirīsoti pavuccati.

Accuto ca sumano ca,

ahesuį¹ aggupaį¹­į¹­hakā;

Nandā ceva sunandā ca,

ahesuį¹ aggupaį¹­į¹­hikā.

Cattālīsaratanāni,

accuggato mahāmuni;

Kanakappabhā niccharati,

samantā dasayojanaį¹.

Cattālīsavassasahassāni,

Āyu tassa mahesino;

Tāvatā tiį¹­į¹­hamāno so,

Tāresi janataį¹ bahuį¹.

Dhammāpaį¹‡aį¹ pasāretvā,

naranārÄ«naį¹ sadevake;

Naditvā sÄ«hanādaį¹va,

nibbuto so sasāvako.

Aį¹­į¹­haį¹…gavacanasampanno,

acchiddāni nirantaraį¹;

Sabbaį¹ tamantarahitaį¹,

nanu rittā sabbasaį¹…khārā.

Kakusandho jinavaro,

Khemārāmamhi nibbuto;

Tatthevassa thūpavaro,

Gāvutaį¹ nabhamuggatoā€ti.

Kakusandhassa bhagavato vaį¹so dvāvÄ«satimo.
PreviousNext