From:
Cūḷaniddesa
Pārāyanavagganiddesa
Pucchāniddesa
6. Upasīvamāṇavapucchāniddesa
Eko ahaṁ sakka mahantamoghaṁ,
(iccāyasmā upasīvo)
Anissito no visahāmi tārituṁ;
Ārammaṇaṁ brūhi samantacakkhu,
Yaṁ nissito oghamimaṁ tareyyaṁ.
Eko ahaṁ sakka mahantamoghanti.
Ekoti puggalo vā me dutiyo natthi, dhammo vā me dutiyo natthi, yaṁ vā puggalaṁ nissāya dhammaṁ vā nissāya mahantaṁ kāmoghaṁ bhavoghaṁ diṭṭhoghaṁ avijjoghaṁ tareyyaṁ uttareyyaṁ patareyyaṁ samatikkameyyaṁ vītivatteyyanti.
Sakkāti sakko.
Bhagavā sakyakulā pabbajitotipi sakko.
Atha vā aḍḍho mahaddhano dhanavātipi sakko.
Tassimāni dhanāni, seyyathidaṁ—
saddhādhanaṁ sīladhanaṁ hiridhanaṁ ottappadhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ satipaṭṭhānadhanaṁ …pe…
nibbānadhanaṁ.
Imehi anekehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko.
Atha vā sakko pahu visavī alamatto sūro vīro vikkanto abhīrū achambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṁsotipi sakkoti—
eko ahaṁ sakka mahantamoghaṁ.
Iccāyasmā upasīvoti.
Iccāti padasandhi …pe….
Āyasmāti piyavacanaṁ …pe….
Upasīvoti tassa brāhmaṇassa nāmaṁ …pe… abhilāpoti—
iccāyasmā upasīvo.
Anissito no visahāmi tāritunti.
Anissitoti puggalaṁ vā anissito dhammaṁ vā anissito no visahāmi na ussahāmi na sakkomi na paṭibalo mahantaṁ kāmoghaṁ bhavoghaṁ diṭṭhoghaṁ avijjoghaṁ tarituṁ uttarituṁ patarituṁ samatikkamituṁ vītivattitunti—
anissito no visahāmi tārituṁ.
Ārammaṇaṁ brūhi samantacakkhūti ārammaṇaṁ ālambaṇaṁ nissayaṁ upanissayaṁ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi.
Samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṁ.
Bhagavā tena sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato.
Na tassa adiṭṭhamidhatthi kiñci,
Atho aviññātamajānitabbaṁ;
Sabbaṁ abhiññāsi yadatthi neyyaṁ,
Tathāgato tena samantacakkhūti.
Ārammaṇaṁ brūhi samantacakkhu.
Yaṁ nissito oghamimaṁ tareyyanti.
Yaṁ nissitoti yaṁ puggalaṁ vā nissito dhammaṁ vā nissito mahantaṁ kāmoghaṁ bhavoghaṁ diṭṭhoghaṁ avijjoghaṁ tareyyaṁ uttareyyaṁ patareyyaṁ samatikkameyyaṁ vītivatteyyanti—
yaṁ nissito oghamimaṁ tareyyaṁ.
Tenāha so brāhmaṇo—
“Eko ahaṁ sakka mahantamoghaṁ,
(iccāyasmā upasīvo)
Anissito no visahāmi tārituṁ;
Ārammaṇaṁ brūhi samantacakkhu,
Yaṁ nissito oghamimaṁ tareyyan”ti.
Ākiñcaññaṁ pekkhamāno satimā,
(upasīvāti bhagavā)
Natthīti nissāya tarassu oghaṁ;
Kāme pahāya virato kathāhi,
Taṇhakkhayaṁ nattamahābhipassa.
Ākiñcaññaṁ pekkhamāno satimāti so brāhmaṇo pakatiyā ākiñcaññāyatanasamāpattiṁ lābhīyeva nissayaṁ na jānāti—
“ayaṁ me nissayo”ti.
Tassa bhagavā nissayañca ācikkhati uttariñca niyyānapathaṁ.
Ākiñcaññāyatanasamāpattiṁ sato samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato pekkhamāno, dukkhato …pe…
rogato …
gaṇḍato …
sallato …
aghato …
ābādhato …
parato …
palokato …
ītito …
upaddavato …
bhayato …
upasaggato …
calato …
pabhaṅguto …
addhuvato …
atāṇato …
aleṇato …
asaraṇato …
asaraṇībhūtato …
rittato …
tucchato …
suññato …
anattato …
ādīnavato …
vipariṇāmadhammato …
asārakato …
aghamūlato …
bhavato …
vibhavato …
sāsavato …
saṅkhatato …
mārāmisato …
jātidhammato …
jarādhammato …
byādhidhammato …
maraṇadhammato …
sokaparidevadukkhadomanassupāyāsadhammato …
samudayadhammato …
atthaṅgamato …
assādato …
ādīnavato …
nissaraṇato pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno.
Satimāti yā sati anussati paṭissati …pe… sammāsati—
ayaṁ vuccati sati.
Imāya satiyā upeto hoti …pe… samannāgato, so vuccati satimāti—
ākiñcaññaṁ pekkhamāno satimā.
Upasīvāti bhagavāti.
Upasīvāti bhagavā taṁ brāhmaṇaṁ nāmena ālapati.
Bhagavāti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—
upasīvāti bhagavā.
Natthīti nissāya tarassu oghanti natthi kiñcīti ākiñcaññāyatanasamāpatti.
Kiṅkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpatti?
Viññāṇañcāyatanasamāpattiṁ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṁ abhāveti, vibhāveti, antaradhāpeti, natthi kiñcīti passati.
Taṅkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpattiṁ nissāya upanissāya ālambaṇaṁ karitvā kāmoghaṁ bhavoghaṁ diṭṭhoghaṁ avijjoghaṁ tarassu uttarassu patarassu samatikkamassu vītivattassūti—
natthīti nissāya tarassu oghaṁ.
Kāme pahāya virato kathāhīti.
Kāmāti uddānato dve kāmā—
vatthukāmā ca kilesakāmā ca …pe…
ime vuccanti vatthukāmā …pe…
ime vuccanti kilesakāmā.
Kāme pahāyāti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṁ gametvāti—
kāme pahāya.
Virato kathāhīti kathaṅkathā vuccati vicikicchā.
Dukkhe kaṅkhā …pe… chambhitattaṁ cittassa manovilekho kathaṅkathāya ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—
evampi virato kathāhi …pe…
atha vā dvattiṁsāya tiracchānakathāya ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti evampi virato kathāhīti—
kāme pahāya virato kathāhi.
Taṇhakkhayaṁ nattamahābhipassāti.
Taṇhāti rūpataṇhā …pe… dhammataṇhā.
Nattaṁ vuccati ratti.
Ahoti divaso.
Rattiñca divā ca taṇhakkhayaṁ rāgakkhayaṁ dosakkhayaṁ mohakkhayaṁ gatikkhayaṁ upapattikkhayaṁ paṭisandhikkhayaṁ bhavakkhayaṁ saṁsārakkhayaṁ vaṭṭakkhayaṁ passa abhipassa dakkha olokaya nijjhāya upaparikkhāti—
taṇhakkhayaṁ nattamahābhipassa.
Tenāha bhagavā—
“Ākiñcaññaṁ pekkhamāno satimā,
(upasīvāti bhagavā)
Natthīti nissāya tarassu oghaṁ;
Kāme pahāya virato kathāhi,
Taṇhakkhayaṁ nattamahābhipassā”ti.
Sabbesu kāmesu yo vītarāgo,
(iccāyasmā upasīvo)
Ākiñcaññaṁ nissito hitvā maññaṁ;
Saññāvimokkhe paramedhimutto,
Tiṭṭhe nu so tattha anānuyāyī.
Sabbesu kāmesu yo vītarāgoti.
Sabbesūti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ sabbesūti.
Kāmesūti kāmāti uddānato dve kāmā—
vatthukāmā ca kilesakāmā ca …pe…
ime vuccanti vatthukāmā …pe…
ime vuccanti kilesakāmā.
Sabbesu kāmesu yo vītarāgoti.
Sabbesu kāmesu yo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo vikkhambhanatoti—
sabbesu kāmesu yo vītarāgo.
Iccāyasmā upasīvoti.
Iccāti padasandhi …pe….
Āyasmāti piyavacanaṁ …pe….
Upasīvoti tassa brāhmaṇassa nāmaṁ …pe… abhilāpoti—
iccāyasmā upasīvo.
Ākiñcaññaṁ nissito hitvā maññanti.
Heṭṭhimā cha samāpattiyo hitvā cajitvā pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṁ nissito allīno upagato samupagato ajjhosito adhimuttoti—
ākiñcaññaṁ nissito hitvā maññaṁ.
Saññāvimokkhe paramedhimuttoti saññāvimokkhā vuccanti satta saññāsamāpattiyo.
Tāsaṁ saññāsamāpattīnaṁ ākiñcaññāyatanasamāpattivimokkho aggo ca seṭṭho ca viseṭṭho ca pāmokkho ca uttamo ca pavaro ca, parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttivimokkhena adhimutto tatrādhimutto tadadhimutto taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyoti—
saññāvimokkhe paramedhimutto.
Tiṭṭhe nu so tattha anānuyāyīti.
Tiṭṭhe nūti saṁsayapucchā vimatipucchā dveḷhakapucchā anekaṁsapucchā, “evaṁ nu kho, nanu kho, kiṁ nu kho, kathaṁ nu kho”ti—
tiṭṭhe nu.
Tatthāti ākiñcaññāyatane.
Anānuyāyīti anānuyāyī aviccamāno avigacchamāno anantaradhāyamāno aparihāyamāno …pe….
Atha vā arajjamāno adussamāno amuyhamāno akilissamānoti—
tiṭṭhe nu so tattha anānuyāyī.
Tenāha so brāhmaṇo—
“Sabbesu kāmesu yo vītarāgo,
(iccāyasmā upasīvo)
Ākiñcaññaṁ nissito hitvā maññaṁ;
Saññāvimokkhe paramedhimutto,
Tiṭṭhe nu so tattha anānuyāyī”ti.
Sabbesu kāmesu yo vītarāgo,
(upasīvāti bhagavā)
Ākiñcaññaṁ nissito hitvā maññaṁ;
Saññāvimokkhe paramedhimutto,
Tiṭṭheyya so tattha anānuyāyī.
Sabbesu kāmesu yo vītarāgoti.
Sabbesūti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ sabbesūti.
Kāmesūti kāmāti uddānato dve kāmā—
vatthukāmā ca kilesakāmā ca …pe…
ime vuccanti vatthukāmā …pe…
ime vuccanti kilesakāmā.
Sabbesu kāmesu yo vītarāgoti sabbesu kāmesu yo vītarāgo …pe…
paṭinissaṭṭharāgo vikkhambhanatoti—
sabbesu kāmesu yo vītarāgo.
Upasīvāti bhagavāti.
Upasīvāti bhagavā taṁ brāhmaṇaṁ nāmena ālapati.
Bhagavāti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—
upasīvāti bhagavā.
Ākiñcaññaṁ nissito hitvā maññanti.
Heṭṭhimā cha samāpattiyo hitvā cajitvā pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṁ nissito allīno upagato samupagato ajjhosito adhimuttoti—
ākiñcaññaṁ nissito hitvā maññaṁ.
Saññāvimokkhe paramedhimuttoti saññāvimokkhā vuccanti satta saññāsamāpattiyo.
Tāsaṁ saññāsamāpattīnaṁ ākiñcaññāyatanasamāpattivimokkho aggo ca seṭṭho ca viseṭṭho ca pāmokkho ca uttamo ca pavaro ca, parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttivimokkhena adhimutto tatrādhimutto tadadhimutto …pe…
tadadhipateyyoti—
saññāvimokkhe paramedhimutto.
Tiṭṭheyya so tattha anānuyāyīti.
Tiṭṭheyyāti tiṭṭheyya saṭṭhikappasahassāni.
Tatthāti ākiñcaññāyatane.
Anānuyāyīti anānuyāyī aviccamāno avigacchamāno anantaradhāyamāno aparihāyamāno.
Atha vā arajjamāno adussamāno amuyhamāno akilissamānoti—
tiṭṭheyya so tattha anānuyāyī.
Tenāha bhagavā—
“Sabbesu kāmesu yo vītarāgo,
(upasīvāti bhagavā)
Ākiñcaññaṁ nissito hitvā maññaṁ;
Saññāvimokkhe paramedhimutto,
Tiṭṭheyya so tattha anānuyāyī”ti.
Tiṭṭhe ce so tattha anānuyāyī,
Pūgampi vassāni samantacakkhu;
Tattheva so sītisiyā vimutto,
Cavetha viññāṇaṁ tathāvidhassa.
Tiṭṭhe ce so tattha anānuyāyīti sace so tiṭṭheyya saṭṭhikappasahassāni.
Tatthāti ākiñcaññāyatane.
Anānuyāyīti anānuyāyī aviccamāno avigacchamāno anantaradhāyamāno aparihāyamāno.
Atha vā arajjamāno adussamāno amuyhamāno akilissamānoti—
tiṭṭhe ce so tattha anānuyāyī.
Pūgampi vassāni samantacakkhūti.
Pūgampi vassānīti pūgampi vassāni bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni bahūni kappāni bahūni kappasatāni bahūni kappasahassāni bahūni kappasatasahassāni.
Samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṁ …pe…
tathāgato tena samantacakkhūti—
pūgampi vassāni samantacakkhu.
Tattheva so sītisiyā vimutto, cavetha viññāṇaṁ tathāvidhassāti tattheva so sītibhāvamanuppatto nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva tiṭṭheyya.
Atha vā tassa viññāṇaṁ caveyya ucchijjeyya nasseyya vinasseyya na bhaveyyāti punabbhavapaṭisandhiviññāṇaṁ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vāti ākiñcaññāyatanaṁ samāpannassa sassatañca ucchedañca pucchati.
Udāhu tattheva anupādisesāya nibbānadhātuyā parinibbāyeyya.
Atha vā tassa viññāṇaṁ caveyya puna paṭisandhiviññāṇaṁ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vāti, ākiñcaññāyatanaṁ upapannassa parinibbānañca paṭisandhiñca pucchati.
Tathāvidhassāti tathāvidhassa tādisassa tassaṇṭhitassa tappakārassa tappaṭibhāgassa ākiñcaññāyatanaṁ upapannassāti—
tattheva so sītisiyā vimutto, cavetha viññāṇaṁ tathāvidhassa.
Tenāha so brāhmaṇo—
“Tiṭṭhe ce so tattha anānuyāyī,
Pūgampi vassāni samantacakkhu;
Tattheva so sītisiyā vimutto,
Cavetha viññāṇaṁ tathāvidhassā”ti.
Acci yathā vātavegena khittā,
(upasīvāti bhagavā)
Atthaṁ paleti na upeti saṅkhaṁ;
Evaṁ munī nāmakāyā vimutto,
Atthaṁ paleti na upeti saṅkhaṁ.
Acci yathā vātavegena khittāti acci vuccati jālasikhā.
Vātāti puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā verambhavātā pakkhavātā supaṇṇavātā tālapaṇṇavātā vidhūpanavātā.
Vātavegena khittāti vātavegena khittā ukkhittā nunnā paṇunnā khambhitā vikkhambhitāti—
acci yathā vātavegena khittā.
Upasīvāti bhagavāti.
Upasīvāti bhagavā taṁ brāhmaṇaṁ nāmena ālapati.
Bhagavāti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—
upasīvāti bhagavā.
Atthaṁ paleti na upeti saṅkhanti.
Atthaṁ paletīti atthaṁ paleti, atthaṁ gameti, atthaṁ gacchati nirujjhati vūpasamati paṭippassambhati.
Na upeti saṅkhanti saṅkhaṁ na upeti, uddesaṁ na upeti, gaṇanaṁ na upeti, paṇṇattiṁ na upeti, “puratthimaṁ vā disaṁ gatā, pacchimaṁ vā disaṁ gatā, uttaraṁ vā disaṁ gatā, dakkhiṇaṁ vā disaṁ gatā uddhaṁ vā gatā, adho vā gatā, tiriyaṁ vā gatā, vidisaṁ vā gatā”ti, so hetu natthi, paccayo natthi, kāraṇaṁ natthi, yena saṅkhaṁ gaccheyyāti—
atthaṁ paleti na upeti saṅkhaṁ.
Evaṁ munī nāmakāyā vimuttoti.
Evanti opammasampaṭipādanaṁ.
Munīti monaṁ vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.
Nāmakāyā vimuttoti so muni pakatiyā pubbeva rūpakāyā vimutto.
Tadaṅgaṁ samatikkamā vikkhambhanappahānena pahīno.
Tassa munino bhavantaṁ āgamma cattāro ariyamaggā paṭiladdhā honti.
Catunnaṁ ariyamaggānaṁ paṭiladdhattā nāmakāyo ca rūpakāyo ca pariññātā honti.
Nāmakāyassa ca rūpakāyassa ca pariññātattā nāmakāyā ca rūpakāyā ca mutto vimutto suvimutto accantaanupādāvimokkhenāti—
evaṁ munī nāmakāyā vimutto.
Atthaṁ paleti na upeti saṅkhanti.
Atthaṁ paletīti anupādisesāya nibbānadhātuyā parinibbāyati.
Na upeti saṅkhanti anupādisesāya nibbānadhātuyā parinibbuto saṅkhaṁ na upeti, uddesaṁ na upeti, gaṇanaṁ na upeti, paṇṇattiṁ na upeti—
khattiyoti vā brāhmaṇoti vā vessoti vā suddoti vā gahaṭṭhoti vā pabbajitoti vā devoti vā manussoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā.
So hetu natthi paccayo natthi kāraṇaṁ natthi yena saṅkhaṁ gaccheyyāti—
atthaṁ paleti na upeti saṅkhaṁ.
Tenāha bhagavā—
“Acci yathā vātavegena khittā,
(upasīvāti bhagavā)
Atthaṁ paleti na upeti saṅkhaṁ;
Evaṁ munī nāmakāyā vimutto,
Atthaṁ paleti na upeti saṅkhan”ti.
Atthaṅgato so uda vā so natthi,
Udāhu ve sassatiyā arogo;
Taṁ me munī sādhu viyākarohi,
Tathā hi te vidito esa dhammo.
Atthaṅgato so uda vā so natthīti so atthaṅgato udāhu natthi so niruddho ucchinno vinaṭṭhoti—
atthaṅgato so uda vā so natthi.
Udāhu ve sassatiyā arogoti udāhu nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva tiṭṭheyyāti—
udāhu ve sassatiyā arogo.
Taṁ me munī sādhu viyākarohīti.
Tanti yaṁ pucchāmi yaṁ yācāmi yaṁ ajjhesāmi yaṁ pasādemi.
Munīti monaṁ vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.
Sādhu viyākarohīti sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—
taṁ me munī sādhu viyākarohi.
Tathā hi te vidito esa dhammoti tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammoti—
tathā hi te vidito esa dhammo.
Tenāha so brāhmaṇo—
“Atthaṅgato so uda vā so natthi,
Udāhu ve sassatiyā arogo;
Taṁ me munī sādhu viyākarohi,
Tathā hi te vidito esa dhammo”ti.
Atthaṅgatassa na pamāṇamatthi,
(upasīvāti bhagavā)
Yena naṁ vajjuṁ taṁ tassa natthi;
Sabbesu dhammesu samūhatesu,
Samūhatā vādapathāpi sabbe.
Atthaṅgatassa na pamāṇamatthīti atthaṅgatassa anupādisesāya nibbānadhātuyā parinibbutassa rūpapamāṇaṁ natthi, vedanāpamāṇaṁ natthi, saññāpamāṇaṁ natthi, saṅkhārapamāṇaṁ natthi, viññāṇapamāṇaṁ natthi, na atthi na saṁvijjati nupalabbhati pahīnaṁ samucchinnaṁ vūpasantaṁ paṭippassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhanti—
atthaṅgatassa na pamāṇamatthi.
Upasīvāti bhagavāti upasīvāti bhagavā taṁ brāhmaṇaṁ nāmena ālapati.
Bhagavāti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—
upasīvāti bhagavā.
Yena naṁ vajjuṁ taṁ tassa natthīti yena taṁ rāgena vadeyyuṁ, yena dosena vadeyyuṁ, yena mohena vadeyyuṁ, yena mānena vadeyyuṁ, yāya diṭṭhiyā vadeyyuṁ, yena uddhaccena vadeyyuṁ, yāya vicikicchāya vadeyyuṁ, yehi anusayehi vadeyyuṁ—
rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā, te abhisaṅkhārā pahīnā.
Abhisaṅkhārānaṁ pahīnattā gatiyā yena taṁ vadeyyuṁ—
nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so hetu natthi paccayo natthi kāraṇaṁ natthi yena vadeyyuṁ katheyyuṁ bhaṇeyyuṁ dīpeyyuṁ vohareyyunti—
yena naṁ vajjuṁ taṁ tassa natthi.
Sabbesu dhammesu samūhatesūti sabbesu dhammesu sabbesu khandhesu sabbesu āyatanesu sabbāsu dhātūsu sabbāsu gatīsu sabbāsu upapattīsu sabbāsu paṭisandhīsu sabbesu bhavesu sabbesu saṁsāresu sabbesu vaṭṭesu ūhatesu samūhatesu uddhatesu samuddhatesu uppāṭitesu samuppāṭitesu pahīnesu samucchinnesu vūpasantesu paṭippassaddhesu abhabbuppattikesu ñāṇagginā daḍḍhesūti—
sabbesu dhammesu samūhatesu.
Samūhatā vādapathāpi sabbeti vādapathā vuccanti kilesā ca khandhā ca abhisaṅkhārā ca.
Tassa vādā ca vādapathā ca adhivacanāni ca adhivacanapathā ca nirutti ca niruttipathā ca paññatti ca paññattipathā ca ūhatā samūhatā uddhatā samuddhatā uppāṭitā samuppāṭitā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—
samūhatā vādapathāpi sabbe.
Tenāha bhagavā—
“Atthaṅgatassa na pamāṇamatthi,
(upasīvāti bhagavā)
Yena naṁ vajjuṁ taṁ tassa natthi;
Sabbesu dhammesu samūhatesu,
Samūhatā vādapathāpi sabbe”ti.
Saha gāthāpariyosānā ye te brāhmaṇena saddhiṁ …pe…
pañjaliko namassamāno nisinno hoti—
satthā me, bhante bhagavā, sāvakohamasmīti.
Upasīvamāṇavapucchāniddeso chaṭṭho.