From:

PreviousNext

Cūḷaniddesa

Pārāyanavagganiddesa

Pucchāniddesa

7. Nandamāṇavapucchāniddesa

Santi loke munayo,

(iccāyasmā nando)

Janā vadanti tayidaṁ kathaṁsu;

Ñāṇūpapannaṁ muni no vadanti,

Udāhu ve jīvitenūpapannaṁ.

Santi loke munayoti.

Santīti santi saṁvijjanti atthi upalabbhanti.

Loketi apāyaloke …pe… āyatanaloke.

Munayoti munināmakā ājīvakā nigaṇṭhā jaṭilā tāpasā.

Devā loke munayoti sañjānanti, na ca te munayoti.

Santi loke munayo.

Iccāyasmā nandoti.

Iccāti padasandhi …pe….

Āyasmāti piyavacanaṁ …pe….

Nandoti tassa brāhmaṇassa nāmaṁ …pe… abhilāpoti—

iccāyasmā nando.

Janā vadanti tayidaṁ kathaṁsūti.

Janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca.

Vadantīti kathenti bhaṇanti dīpayanti voharanti.

Tayidaṁ kathaṁsūti saṁsayapucchā vimatipucchā dveḷhakapucchā anekaṁsapucchā “evaṁ nu kho, na nu kho, kiṁ nu kho, kathaṁ nu kho”ti—

janā vadanti tayidaṁ kathaṁsu.

Ñāṇūpapannaṁ muni no vadantīti.

Aṭṭha samāpattiñāṇena vā pañcābhiññāñāṇena vā upetaṁ samupetaṁ upāgataṁ samupāgataṁ upapannaṁ samupapannaṁ samannāgataṁ muniṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

ñāṇūpapannaṁ muni no vadanti.

Udāhu ve jīvitenūpapannanti udāhu anekavividhaatiparamadukkarakārikalūkhajīvitānuyogena upetaṁ samupetaṁ upāgataṁ samupāgataṁ upapannaṁ samupapannaṁ samannāgataṁ muniṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

udāhu ve jīvitenūpapannaṁ.

Tenāha so brāhmaṇo—

“Santi loke munayo,

(iccāyasmā nando)

Janā vadanti tayidaṁ kathaṁsu;

Ñāṇūpapannaṁ muni no vadanti,

Udāhu ve jīvitenūpapannan”ti.

Na diṭṭhiyā na sutiyā na ñāṇena,

Munīdha nanda kusalā vadanti;

Visenikatvā anīghā nirāsā,

Caranti ye te munayoti brūmi.

Na diṭṭhiyā na sutiyā na ñāṇenāti.

Na diṭṭhiyāti na diṭṭhasuddhiyā.

Na sutiyāti na sutasuddhiyā.

Na ñāṇenāti napi aṭṭhasamāpattiñāṇena napi pañcābhiññāñāṇena napi micchāñāṇenāti—

na diṭṭhiyā na sutiyā na ñāṇena.

Munīdha nanda kusalā vadantīti.

Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā diṭṭhasuddhiyā vā sutasuddhiyā vā aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā diṭṭhena vā sutena vā upetaṁ samupetaṁ upāgataṁ samupāgataṁ upapannaṁ samupapannaṁ samannāgataṁ muniṁ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti—

munīdha nanda kusalā vadanti.

Visenikatvā anīghā nirāsā, caranti ye te munayoti brūmīti

senā vuccati mārasenā, kāyaduccaritaṁ mārasenā, vacīduccaritaṁ mārasenā, manoduccaritaṁ mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho …pe… upanāho … makkho … paḷāso … issā … macchariyaṁ … māyā … sāṭheyyaṁ … thambho … sārambho … māno … atimāno … mado … pamādo … sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā mārasenā.

Vuttañhetaṁ bhagavatā—

“Kāmā te paṭhamā senā,

dutiyā arati vuccati;

Tatiyā khuppipāsā te,

catutthī taṇhā pavuccati.

Pañcamaṁ thinamiddhaṁ te,

Chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te,

Makkho thambho te aṭṭhamo;

Lābho siloko sakkāro,

Micchāladdho ca yo yaso.

Yo cattānaṁ samukkaṁse,

pare ca avajānati;

Esā namuci te senā,

kaṇhassābhippahārinī;

Na naṁ asūro jināti,

jetvā ca labhate sukhan”ti.

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, tena vuccanti visenikatvā.

Anīghāti rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho …pe… sabbākusalābhisaṅkhārā nīghā.

Yesaṁ ete nīghā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā te vuccanti anīghā.

Nirāsāti āsā vuccati taṇhā.

Yo rāgo sārāgo …pe…

avijjā lobho akusalamūlaṁ.

Yesaṁ esā āsā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, te vuccanti nirāsā arahanto khīṇāsavā.

Visenikatvā anīghā nirāsā, caranti ye te munayoti brūmīti ye te visenikatvāva anīghā ca nirāsā ca caranti viharanti iriyanti vattenti pālenti yapenti yāpenti, te loke munayoti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti—

visenikatvā anīghā nirāsā, caranti ye te munayoti brūmi.

Tenāha bhagavā—

“Na diṭṭhiyā na sutiyā na ñāṇena,

Munīdha nanda kusalā vadanti;

Visenikatvā anīghā nirāsā,

Caranti ye te munayoti brūmī”ti.

Ye kecime samaṇabrāhmaṇāse,

(iccāyasmā nando)

Diṭṭhassutenāpi vadanti suddhiṁ;

Sīlabbatenāpi vadanti suddhiṁ,

Anekarūpena vadanti suddhiṁ.

Kaccissu te bhagavā tattha yatā carantā,

Atāru jātiñca jarañca mārisa;

Pucchāmi taṁ bhagavā brūhi metaṁ.

Ye kecime samaṇabrāhmaṇāseti.

Ye kecīti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ—

ye kecīti.

Samaṇāti ye keci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā.

Brāhmaṇāti ye keci bhovādikāti—

ye kecime samaṇabrāhmaṇāse.

Iccāyasmā nandoti.

Iccāti padasandhi …pe….

Āyasmāti piyavacanaṁ …pe….

Nandoti.

Tassa brāhmaṇassa nāmaṁ …pe… abhilāpoti—

iccāyasmā nando.

Diṭṭhassutenāpi vadanti suddhinti diṭṭhenāpi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharanti;

sutenapi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharanti;

diṭṭhassutenāpi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

diṭṭhassutenāpi vadanti suddhiṁ.

Sīlabbatenāpi vadanti suddhinti sīlenapi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharanti;

vatenāpi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharanti;

sīlabbatenāpi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

sīlabbatenāpi vadanti suddhiṁ.

Anekarūpena vadanti suddhinti anekavidhakotūhalamaṅgalena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

anekarūpena vadanti suddhiṁ.

Kaccissu te bhagavā tattha yatā carantāti.

Kaccissūti saṁsayapucchā vimatipucchā dveḷhakapucchā anekaṁsapucchā, “evaṁ nu kho, na nu kho, kiṁ nu kho, kathaṁ nu kho”ti—

kaccissu.

Teti diṭṭhigatikā.

Bhagavāti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—

kaccissu te bhagavā.

Tattha yatā carantāti.

Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā.

Yatāti yattā paṭiyattā guttā gopitā rakkhitā saṁvutā.

Carantāti carantā viharantā iriyantā vattentā pālentā yapentā yāpentāti—

kaccissu te bhagavā tattha yatā carantā.

Atāru jātiñca jarañca mārisāti jātijarāmaraṇaṁ atariṁsu uttariṁsu patariṁsu samatikkamiṁsu vītivattiṁsu.

Mārisāti piyavacanaṁ garuvacanaṁ sagāravasappatissādhivacanametaṁ—

mārisāti—

atāru jātiñca jarañca mārisa.

Pucchāmi taṁ bhagavā brūhi metanti.

Pucchāmi tanti pucchāmi taṁ yācāmi taṁ ajjhesāmi taṁ, kathayassu meti pucchāmi taṁ.

Bhagavāti …pe…

sacchikā paññatti, yadidaṁ bhagavāti.

Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—

pucchāmi taṁ bhagavā brūhi metaṁ.

Tenāha so brāhmaṇo—

“Ye kecime samaṇabrāhmaṇāse,

(iccāyasmā nando)

Diṭṭhassutenāpi vadanti suddhiṁ;

Sīlabbatenāpi vadanti suddhiṁ,

Anekarūpena vadanti suddhiṁ.

Kaccissu te bhagavā tattha yatā carantā,

Atāru jātiñca jarañca mārisa;

Pucchāmi taṁ bhagavā brūhi metan”ti.

Ye kecime samaṇabrāhmaṇāse,

(nandāti bhagavā)

Diṭṭhassutenāpi vadanti suddhiṁ;

Sīlabbatenāpi vadanti suddhiṁ,

Anekarūpena vadanti suddhiṁ;

Kiñcāpi te tattha yatā caranti,

Nātariṁsu jātijaranti brūmi.

Ye kecime samaṇabrāhmaṇāseti.

Ye kecīti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ—

ye kecīti.

Samaṇāti ye keci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā.

Brāhmaṇāti ye keci bhovādikāti—

ye kecime samaṇabrāhmaṇāse.

Nandāti bhagavāti.

Nandāti bhagavā taṁ brāhmaṇaṁ nāmena ālapati.

Bhagavāti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—

nandāti bhagavā.

Diṭṭhassutenāpi vadanti suddhinti diṭṭhenāpi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharanti;

sutenapi suddhiṁ …pe…

diṭṭhassutenāpi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

diṭṭhassutenāpi vadanti suddhiṁ.

Sīlabbatenāpi vadanti suddhinti sīlenapi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharanti;

vatenāpi suddhiṁ …pe… voharanti;

sīlabbatenāpi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

sīlabbatenāpi vadanti suddhiṁ.

Anekarūpena vadanti suddhinti anekavidhakotūhalamaṅgalena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

anekarūpena vadanti suddhiṁ.

Kiñcāpi te tattha yatā carantīti.

Kiñcāpīti padasandhi padasaṁsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṁ—

kiñcāpīti.

Teti diṭṭhigatikā.

Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā.

Yatāti yattā paṭiyattā guttā gopitā rakkhitā saṁvutā.

Carantīti caranti viharanti iriyanti vattenti pālenti yapenti yāpentīti—

kiñcāpi te tattha yatā caranti.

Nātariṁsu jātijaranti brūmīti jātijarāmaraṇaṁ na tariṁsu na uttariṁsu na patariṁsu na samatikkamiṁsu na vītivattiṁsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā, antojātijarāmaraṇe parivattenti, antosaṁsārapathe parivattenti, jātiyā anugatā, jarāya anusaṭā, byādhinā abhibhūtā, maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti—

nātariṁsu jātijaranti brūmi.

Tenāha bhagavā—

“Ye kecime samaṇabrāhmaṇāse,

(nandāti bhagavā)

Diṭṭhassutenāpi vadanti suddhiṁ;

Sīlabbatenāpi vadanti suddhiṁ,

Anekarūpena vadanti suddhiṁ;

Kiñcāpi te tattha yatā caranti,

Nātariṁsu jātijaranti brūmī”ti.

Ye kecime samaṇabrāhmaṇāse,

(iccāyasmā nando)

Diṭṭhassutenāpi vadanti suddhiṁ;

Sīlabbatenāpi vadanti suddhiṁ,

Anekarūpena vadanti suddhiṁ.

Te ce munī brūsi anoghatiṇṇe,

Atha ko carahi devamanussaloke;

Atāri jātiñca jarañca mārisa,

Pucchāmi taṁ bhagavā brūhi metaṁ.

Ye kecime samaṇabrāhmaṇāseti.

Ye kecīti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ—

ye kecīti.

Samaṇāti ye keci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā.

Brāhmaṇāti ye keci bhovādikāti—

ye kecime samaṇabrāhmaṇāse.

Iccāyasmā nandoti.

Iccāti padasandhi …pe…

iccāyasmā nando.

Diṭṭhassutenāpi vadanti suddhinti diṭṭhenāpi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharanti;

sutenāpi suddhiṁ …pe…

diṭṭhassutenāpi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

diṭṭhassutenāpi vadanti suddhiṁ.

Sīlabbatenāpi vadanti suddhinti sīlenāpi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharanti;

vatenāpi suddhiṁ …pe… voharanti;

sīlabbatenāpi suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

sīlabbatenāpi vadanti suddhiṁ.

Anekarūpena vadanti suddhinti anekavidhakotūhalamaṅgalena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

anekarūpena vadanti suddhiṁ.

Te ce munī brūsi anoghatiṇṇeti.

Te ceti diṭṭhigatike.

Munīti monaṁ vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.

Brūsi anoghatiṇṇeti kāmoghaṁ bhavoghaṁ diṭṭhoghaṁ avijjoghaṁ atiṇṇe anatikkante asamatikkante avītivatte antojātijarāmaraṇe parivattente antosaṁsārapathe parivattente jātiyā anugate jarāya anusaṭe byādhinā abhibhūte maraṇena abbhāhate atāṇe aleṇe asaraṇe asaraṇībhūte.

Brūsīti brūsi ācikkhasi desesi paññapesi paṭṭhapesi vivarasi vibhajasi uttānīkarosi pakāsesīti—

te ce munī brūsi anoghatiṇṇe.

Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisāti atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṁ atari uttari patari samatikkami vītivattayi.

Mārisāti piyavacanaṁ garuvacanaṁ sagāravasappatissādhivacanametaṁ mārisāti—

atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa.

Pucchāmi taṁ bhagavā brūhi metanti.

Pucchāmi tanti pucchāmi taṁ yācāmi taṁ ajjhesāmi taṁ pasādemi taṁ.

Bhagavāti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti.

Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—

pucchāmi taṁ bhagavā brūhi metaṁ.

Tenāha so brāhmaṇo—

“Ye kecime samaṇabrāhmaṇāse,

(iccāyasmā nando)

Diṭṭhassutenāpi vadanti suddhiṁ;

Sīlabbatenāpi vadanti suddhiṁ,

Anekarūpena vadanti suddhiṁ.

Te ce munī brūsi anoghatiṇṇe,

Atha ko carahi devamanussaloke;

Atāri jātiñca jarañca mārisa,

Pucchāmi taṁ bhagavā brūhi metan”ti.

Nāhaṁ sabbe samaṇabrāhmaṇāse,

(nandāti bhagavā)

Jātijarāya nivutāti brūmi;

Ye sīdha diṭṭhaṁ va sutaṁ mutaṁ vā,

Sīlabbataṁ vāpi pahāya sabbaṁ.

Anekarūpampi pahāya sabbaṁ,

Taṇhaṁ pariññāya anāsavāse;

Te ve narā oghatiṇṇāti brūmi.

Nāhaṁ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā) jātijarāya nivutāti brūmīti nāhaṁ, nanda, sabbe samaṇabrāhmaṇā jātijarāya āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti vadāmi.

Atthi te samaṇabrāhmaṇā yesaṁ jāti ca jarāmaraṇañca pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti—

nāhaṁ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā) jātijarāya nivutāti brūmi.

Ye sīdha diṭṭhaṁ va sutaṁ mutaṁ vā, sīlabbataṁ vāpi pahāya sabbanti ye sabbā diṭṭhasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṁ gametvā.

Ye sabbā sutasuddhiyo pahāya …pe…

ye sabbā mutasuddhiyo pahāya,

ye sabbā diṭṭhasutamutasuddhiyo pahāya

ye sabbā sīlasuddhiyo pahāya,

ye sabbā vatasuddhiyo pahāya,

ye sabbā sīlabbatasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṁ gametvāti—

ye sīdha diṭṭhaṁ va sutaṁ mutaṁ vā, sīlabbataṁ vāpi pahāya sabbaṁ.

Anekarūpampi pahāya sabbanti anekavidhakotūhalamaṅgalena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṁ gametvāti—

anekarūpampi pahāya sabbaṁ.

Taṇhaṁ pariññāya anāsavā se, te ve narā oghatiṇṇāti brūmīti.

Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā.

Taṇhaṁ pariññāyāti taṇhaṁ tīhi pariññāhi parijānitvā—

ñātapariññāya, tīraṇapariññāya, pahānapariññāya.

Katamā ñātapariññā?

Taṇhaṁ jānāti “ayaṁ rūpataṇhā, ayaṁ saddataṇhā, ayaṁ gandhataṇhā, ayaṁ rasataṇhā, ayaṁ phoṭṭhabbataṇhā, ayaṁ dhammataṇhā”ti jānāti passati—

ayaṁ ñātapariññā.

Katamā tīraṇapariññā?

Evaṁ ñātaṁ katvā taṇhaṁ tīreti aniccato dukkhato rogato gaṇḍato …pe…

nissaraṇato tīreti—

ayaṁ tīraṇapariññā.

Katamā pahānapariññā?

Evaṁ tīrayitvā taṇhaṁ pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

Vuttañhetaṁ bhagavatā—

“yo, bhikkhave, taṇhāya chandarāgo taṁ pajahatha.

Evaṁ sā taṇhā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā”.

Ayaṁ pahānapariññā.

Taṇhaṁ pariññāyāti taṇhaṁ imāhi tīhi pariññāhi parijānitvā.

Anāsavāti cattāro āsavā—

kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

Yesaṁ ime āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, te vuccanti anāsavā arahanto khīṇāsavā—

taṇhaṁ pariññāya anāsavā.

Te ve narā oghatiṇṇāti brūmīti ye taṇhaṁ pariññāya anāsavā, te kāmoghaṁ tiṇṇā bhavoghaṁ tiṇṇā diṭṭhoghaṁ tiṇṇā avijjoghaṁ tiṇṇā sabbasaṁsārapathaṁ tiṇṇā uttiṇṇā nitthiṇṇā atikkantā samatikkantā vītivattāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti—

taṇhaṁ pariññāya anāsavāse te ve narā oghatiṇṇāti brūmi.

Tenāha bhagavā—

“Nāhaṁ sabbe samaṇabrāhmaṇāse,

(nandāti bhagavā)

Jātijarāya nivutāti brūmi;

Ye sīdha diṭṭhaṁ va sutaṁ mutaṁ vā,

Sīlabbataṁ vāpi pahāya sabbaṁ.

Anekarūpampi pahāya sabbaṁ,

Taṇhaṁ pariññāya anāsavāse;

Te ve narā oghatiṇṇāti brūmī”ti.

Etābhinandāmi vaco mahesino,

Sukittitaṁ gotamanūpadhīkaṁ;

Ye sīdha diṭṭhaṁ va sutaṁ mutaṁ vā,

Sīlabbataṁ vāpi pahāya sabbaṁ.

Anekarūpampi pahāya sabbaṁ,

Taṇhaṁ pariññāya anāsavāse;

Ahampi te oghatiṇṇāti brūmi.

Etābhinandāmi vaco mahesinoti.

Etanti tuyhaṁ vacanaṁ byappathaṁ desanaṁ anusāsanaṁ anusiṭṭhaṁ nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmi.

Mahesinoti kiṁ mahesi bhagavā?

Mahantaṁ sīlakkhandhaṁ esī gavesī pariyesīti mahesi …pe…

kahaṁ narāsabhoti mahesīti—

etābhinandāmi vaco mahesino.

Sukittitaṁ gotamanūpadhīkanti.

Sukittitanti sukittitaṁ suācikkhitaṁ sudesitaṁ supaññapitaṁ supaṭṭhapitaṁ suvivaṭaṁ suvibhattaṁ suuttānīkataṁ supakāsitaṁ.

Gotamanūpadhīkanti upadhī vuccanti kilesā ca khandhā ca abhisaṅkhārā ca.

Upadhippahānaṁ upadhivūpasamaṁ upadhinissaggaṁ upadhipaṭippassaddhaṁ amataṁ nibbānanti—

sukittitaṁ gotamanūpadhīkaṁ.

Ye sīdha diṭṭhaṁ va sutaṁ mutaṁ vā, sīlabbataṁ vāpi pahāya sabbanti ye sabbā diṭṭhasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṁ gametvā.

Ye sabbā sutasuddhiyo …pe…

ye sabbā mutasuddhiyo …

ye sabbā diṭṭhasutamutasuddhiyo …

ye sabbā sīlasuddhiyo …

ye sabbā vatasuddhiyo …

ye sabbā sīlabbatasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṁ gametvāti—

ye sīdha diṭṭhaṁ va sutaṁ mutaṁ vā, sīlabbataṁ vāpi pahāya sabbaṁ.

Anekarūpampi pahāya sabbanti anekavidhakotūhalamaṅgalena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṁ gametvāti—

anekarūpampi pahāya sabbaṁ.

Taṇhaṁ pariññāya anāsavāse, ahampi te oghatiṇṇāti brūmīti.

Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā.

Taṇhaṁ pariññāyāti taṇhaṁ tīhi pariññāhi parijānitvā—

ñātapariññāya, tīraṇapariññāya, pahānapariññāya.

Katamā ñātapariññā?

Taṇhaṁ jānāti—

ayaṁ rūpataṇhā, ayaṁ saddataṇhā, ayaṁ gandhataṇhā, ayaṁ rasataṇhā, ayaṁ phoṭṭhabbataṇhā, ayaṁ dhammataṇhāti jānāti passati—

ayaṁ ñātapariññā.

Katamā tīraṇapariññā?

Evaṁ ñātaṁ katvā taṇhaṁ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṅkilesadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti—

ayaṁ tīraṇapariññā.

Katamā pahānapariññā?

Evaṁ tīrayitvā taṇhaṁ pajahati vinodeti byantīkaroti anabhāvaṁ gameti—

ayaṁ pahānapariññā.

Taṇhaṁ pariññāyāti taṇhaṁ imāhi tīhi pariññāhi parijānitvā.

Anāsavāti cattāro āsavā—

kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

Yesaṁ ime āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, te vuccanti anāsavā arahanto khīṇāsavā.

Taṇhaṁ pariññāya anāsavāse, ahampi te oghatiṇṇāti.

Brūmīti ye taṇhaṁ pariññāya anāsavā, ahampi te kāmoghaṁ tiṇṇā bhavoghaṁ tiṇṇā diṭṭhoghaṁ tiṇṇā avijjoghaṁ tiṇṇā sabbasaṁsārapathaṁ tiṇṇā uttiṇṇā nitthiṇṇā atikkantā samatikkantā vītivattāti brūmi vadāmīti—

taṇhaṁ pariññāya anāsavāse, ahampi te oghatiṇṇāti brūmi.

Tenāha so brāhmaṇo—

“Etābhinandāmi vaco mahesino,

Sukittitaṁ gotamanūpadhīkaṁ;

Ye sīdha diṭṭhaṁ va sutaṁ mutaṁ vā,

Sīlabbataṁ vāpi pahāya sabbaṁ.

Anekarūpampi pahāya sabbaṁ,

Taṇhaṁ pariññāya anāsavāse;

Ahampi te oghatiṇṇāti brūmī”ti.

Nandamāṇavapucchāniddeso sattamo.
PreviousNext