From:
Cūḷaniddesa
Pārāyanavagganiddesa
Pucchāniddesa
8. Hemakamāṇavapucchāniddesa
Ye me pubbe viyākaṁsu,
(iccāyasmā hemako)
Huraṁ gotamasāsanā;
Iccāsi iti bhavissati,
Sabbaṁ taṁ itihītihaṁ;
Sabbaṁ taṁ takkavaḍḍhanaṁ,
Nāhaṁ tattha abhiramiṁ.
Ye me pubbe viyākaṁsūti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā, te sakaṁ diṭṭhiṁ sakaṁ khantiṁ sakaṁ ruciṁ sakaṁ laddhiṁ sakaṁ ajjhāsayaṁ sakaṁ adhippāyaṁ byākaṁsu ācikkhiṁsu desayiṁsu paññapiṁsu paṭṭhapiṁsu vivariṁsu vibhajiṁsu uttānīakaṁsu pakāsesunti—
ye me pubbe viyākaṁsu.
Iccāyasmā hemakoti.
Iccāti padasandhi …pe… padānupubbatāpetaṁ—
iccāti.
Āyasmāti piyavacanaṁ …pe….
Hemakoti tassa brāhmaṇassa nāmaṁ …pe… abhilāpoti—
iccāyasmā hemako.
Huraṁ gotamasāsanāti huraṁ gotamasāsanā paraṁ gotamasāsanā pure gotamasāsanā paṭhamataraṁ gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā arahantasāsanāti—
huraṁ gotamasāsanā.
Iccāsi iti bhavissatīti evaṁ kira āsi, evaṁ kira bhavissatīti—
iccāsi iti bhavissati.
Sabbaṁ taṁ itihītihanti sabbaṁ taṁ itihītihaṁ itikirāya paraṁparāya piṭakasampadāya takkahetu nayahetu ākāraparivitakkena diṭṭhinijjhānakkhantiyā na sāmaṁ sayamabhiññātaṁ na attapaccakkhadhammaṁ kathayiṁsūti—
sabbaṁ taṁ itihītihaṁ.
Sabbaṁ taṁ takkavaḍḍhananti sabbaṁ taṁ takkavaḍḍhanaṁ vitakkavaḍḍhanaṁ saṅkappavaḍḍhanaṁ kāmavitakkavaḍḍhanaṁ byāpādavitakkavaḍḍhanaṁ vihiṁsāvitakkavaḍḍhanaṁ ñātivitakkavaḍḍhanaṁ janapadavitakkavaḍḍhanaṁ amarāvitakkavaḍḍhanaṁ parānudayatāpaṭisaṁyuttavitakkavaḍḍhanaṁ lābhasakkārasilokapaṭisaṁyuttavitakkavaḍḍhanaṁ anavaññattipaṭisaṁyuttavitakkavaḍḍhananti—
sabbaṁ taṁ takkavaḍḍhanaṁ.
Nāhaṁ tattha abhiraminti nāhaṁ tattha abhiramiṁ na vindiṁ nādhigacchiṁ na paṭilabhinti—
nāhaṁ tattha abhiramiṁ.
Tenāha so brāhmaṇo—
“Ye me pubbe viyākaṁsu,
(iccāyasmā hemako)
Huraṁ gotamasāsanā;
Iccāsi iti bhavissati,
Sabbaṁ taṁ itihītihaṁ;
Sabbaṁ taṁ takkavaḍḍhanaṁ,
Nāhaṁ tattha abhiramin”ti.
Tvañca me dhammamakkhāhi,
Taṇhānigghātanaṁ muni;
Yaṁ viditvā sato caraṁ,
Tare loke visattikaṁ.
Tvañca me dhammamakkhāhīti.
Tvanti bhagavantaṁ bhaṇati.
Dhammamakkhāhīti.
Dhammanti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṁ aṭṭhaṅgikaṁ maggaṁ nibbānañca nibbānagāminiñca paṭipadaṁ akkhāhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—
tvañca me dhammamakkhāhi.
Taṇhānigghātanaṁ munīti.
Taṇhāti—
rūpataṇhā …pe… dhammataṇhā.
Taṇhānigghātanaṁ taṇhāpahānaṁ taṇhāvūpasamaṁ taṇhāpaṭinissaggaṁ taṇhāpaṭippassaddhiṁ amataṁ nibbānaṁ.
Munīti monaṁ vuccati ñāṇaṁ …pe… saṅgajālamaticca so munīti—
taṇhānigghātanaṁ muni.
Yaṁ viditvā sato caranti yaṁ viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.
“Sabbe saṅkhārā aniccā”ti viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā,
“sabbe saṅkhārā dukkhā”ti …pe…
“sabbe dhammā anattā”ti …pe…
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.
Satoti catūhi kāraṇehi sato—
kāye kāyānupassanāsatipaṭṭhānaṁ bhāvento sato …pe…
so vuccati sato.
Caranti caranto viharanto iriyanto vattento pālento yapento yāpentoti—
yaṁ viditvā sato caraṁ.
Tare loke visattikanti visattikā vuccati taṇhā.
Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.
Visattikāti kenaṭṭhena visattikā …pe… visaṭā vitthatāti visattikā.
Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.
Tare loke visattikanti loke vesā visattikā loke vetaṁ visattikaṁ sato tareyyaṁ uttareyyaṁ patareyyaṁ samatikkameyyaṁ vītivatteyyanti—
tare loke visattikaṁ.
Tenāha so brāhmaṇo—
“Tvañca me dhammamakkhāhi,
taṇhānigghātanaṁ muni;
Yaṁ viditvā sato caraṁ,
tare loke visattikan”ti.
Idha diṭṭhasutamutaviññātesu,
Piyarūpesu hemaka;
Chandarāgavinodanaṁ,
Nibbānapadamaccutaṁ.
Idha diṭṭhasutamutaviññātesūti.
Diṭṭhanti cakkhunā diṭṭhaṁ;
sutanti sotena sutaṁ;
mutanti ghānena ghāyitaṁ jivhāya sāyitaṁ kāyena phuṭṭhaṁ;
viññātanti manasā viññātanti—
idha diṭṭhasutamutaviññātesu.
Piyarūpesu hemakāti kiñca loke piyarūpaṁ sātarūpaṁ?
Cakkhu loke piyarūpaṁ sātarūpaṁ, sotaṁ loke …pe… ghānaṁ loke … jivhā loke … kāyo loke … mano loke piyarūpaṁ sātarūpaṁ;
rūpā loke piyarūpaṁ sātarūpaṁ, saddā loke … gandhā loke … rasā loke … phoṭṭhabbā loke … dhammā loke piyarūpaṁ sātarūpaṁ;
cakkhuviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, sotaviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, ghānaviññāṇaṁ loke … jivhāviññāṇaṁ loke … kāyaviññāṇaṁ loke … manoviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, cakkhusamphasso loke … sotasamphasso loke … ghānasamphasso loke … jivhāsamphasso loke … kāyasamphasso loke … manosamphasso loke piyarūpaṁ sātarūpaṁ;
cakkhusamphassajā vedanā loke piyarūpaṁ sātarūpaṁ … sotasamphassajā vedanā … ghānasamphassajā vedanā … jivhāsamphassajā vedanā … kāyasamphassajā vedanā … manosamphassajā vedanā loke piyarūpaṁ sātarūpaṁ;
rūpasaññā loke … saddasaññā loke … gandhasaññā loke … rasasaññā loke … phoṭṭhabbasaññā loke … dhammasaññā loke piyarūpaṁ sātarūpaṁ, rūpasañcetanā loke … saddasañcetanā loke … gandhasañcetanā loke … rasasañcetanā loke … phoṭṭhabbasañcetanā loke … dhammasañcetanā loke piyarūpaṁ sātarūpaṁ;
rūpataṇhā loke … saddataṇhā loke … gandhataṇhā loke … rasataṇhā loke … phoṭṭhabbataṇhā loke … dhammataṇhā loke piyarūpaṁ sātarūpaṁ;
rūpavitakko loke … saddavitakko loke … gandhavitakko loke … rasavitakko loke … phoṭṭhabbavitakko loke … dhammavitakko loke piyarūpaṁ sātarūpaṁ;
rūpavicāro loke piyarūpaṁ sātarūpaṁ, saddavicāro loke … gandhavicāro loke … rasavicāro loke … phoṭṭhabbavicāro loke … dhammavicāro loke piyarūpaṁ sātarūpanti—
piyarūpesu hemaka.
Chandarāgavinodananti.
Chandarāgoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṁ kāmogho kāmayogo kāmupādānaṁ kāmacchandanīvaraṇaṁ.
Chandarāgavinodananti chandarāgappahānaṁ chandarāgavūpasamaṁ chandarāgapaṭinissaggaṁ chandarāgapaṭippassaddhaṁ amataṁ nibbānanti—
chandarāgavinodanaṁ.
Nibbānapadamaccutanti nibbānapadaṁ tāṇapadaṁ leṇapadaṁ saraṇapadaṁ abhayapadaṁ.
Accutanti niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammanti—
nibbānapadamaccutaṁ.
Tenāha bhagavā—
“Idha diṭṭhasutamutaviññātesu,
Piyarūpesu hemaka;
Chandarāgavinodanaṁ,
Nibbānapadamaccutan”ti.
Etadaññāya ye satā,
diṭṭhadhammābhinibbutā;
Upasantā ca te sadā,
tiṇṇā loke visattikaṁ.
Etadaññāya ye satāti.
Etanti amataṁ nibbānaṁ.
Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.
Aññāyāti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.
“Sabbe saṅkhārā aniccā”ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.
“Sabbe saṅkhārā dukkhā”ti …
“sabbe dhammā anattā”ti …pe…
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.
Yeti arahanto khīṇāsavā.
Satāti catūhi kāraṇehi satā—
kāye kāyānupassanāsatipaṭṭhānaṁ bhāvitattā satā …pe…
te vuccanti satāti—
etadaññāya ye satā.
Diṭṭhadhammābhinibbutāti.
Diṭṭhadhammāti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā.
“Sabbe saṅkhārā aniccā”ti diṭṭhadhammā …pe…
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā.
Abhinibbutāti rāgassa nibbāpitattā nibbutā, dosassa nibbāpitattā nibbutā, mohassa nibbāpitattā nibbutā, kodhassa …pe… upanāhassa … sabbākusalābhisaṅkhārānaṁ santattā samitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippassaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti—
diṭṭhadhammābhinibbutā.
Upasantā ca te sadāti.
Upasantāti rāgassa upasamitattā nibbāpitattā upasantā …pe… dosassa … mohassa … kodhassa … upanāhassa …pe… sabbākusalābhisaṅkhārānaṁ santattā samitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippassaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti upasantā.
Teti arahanto khīṇāsavā.
Sadāti sadā sabbakālaṁ niccakālaṁ dhuvakālaṁ satataṁ samitaṁ abbokiṇṇaṁ poṅkhānupoṅkhaṁ udakūmikajātaṁ avīcisantatisahitaṁ phassitaṁ purebhattaṁ pacchābhattaṁ purimayāmaṁ majjhimayāmaṁ pacchimayāmaṁ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandheti—
upasantā ca te sadā.
Tiṇṇā loke visattikanti visattikā vuccati taṇhā.
Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.
Visattikāti kenaṭṭhena visattikā …pe… visaṭā vitthatāti visattikā.
Loketi apāyaloke …pe… āyatanaloke.
Tiṇṇā loke visattikanti loke vesā visattikā loke vetaṁ visattikaṁ tiṇṇā uttiṇṇā nitthiṇṇā atikkantā samatikkantā vītivattāti—
tiṇṇā loke visattikaṁ.
Tenāha bhagavā—
“Etadaññāya ye satā,
diṭṭhadhammābhinibbutā;
Upasantā ca te sadā,
tiṇṇā loke visattikan”ti.
Saha gāthāpariyosānā …pe…
satthā me, bhante, bhagavā, sāvakohamasmīti.
Hemakamāṇavapucchāniddeso aṭṭhamo.