From:
Cūḷaniddesa
Pārāyanavagganiddesa
Pucchāniddesa
9. Todeyyamāṇavapucchāniddesa
Yasmiṁ kāmā na vasanti,
(iccāyasmā todeyyo)
Taṇhā yassa na vijjati;
Kathaṅkathā ca yo tiṇṇo,
Vimokkho tassa kīdiso.
Yasmiṁ kāmā na vasantīti yasmiṁ kāmā na vasanti na saṁvasanti na āvasanti na parivasantīti—
yasmiṁ kāmā na vasanti.
Iccāyasmā todeyyoti.
Iccāti padasandhi …pe… padānupubbatāpetaṁ—
iccāti.
Āyasmāti piyavacanaṁ …pe….
Todeyyoti tassa brāhmaṇassa nāmaṁ …pe… abhilāpoti—
iccāyasmā todeyyo.
Taṇhā yassa na vijjatīti taṇhā yassa natthi na atthi na saṁvijjati nupalabbhati ñāṇagginā daḍḍhāti—
taṇhā yassa na vijjati.
Kathaṅkathā ca yo tiṇṇoti kathaṅkathā ca yo tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivattoti—
kathaṅkathā ca yo tiṇṇo.
Vimokkho tassa kīdisoti vimokkho tassa kīdiso kiṁsaṇṭhito kiṁpakāro kiṁpaṭibhāgo icchitabboti vimokkhaṁ pucchatīti—
vimokkho tassa kīdiso.
Tenāha so brāhmaṇo—
“Yasmiṁ kāmā na vasanti,
(iccāyasmā todeyyo)
Taṇhā yassa na vijjati;
Kathaṅkathā ca yo tiṇṇo,
Vimokkho tassa kīdiso”ti.
Yasmiṁ kāmā na vasanti,
(todeyyāti bhagavā)
Taṇhā yassa na vijjati;
Kathaṅkathā ca yo tiṇṇo,
Vimokkho tassa nāparo.
Yasmiṁ kāmā na vasantīti.
Yasminti yasmiṁ puggale arahante khīṇāsave.
Kāmāti uddānato dve kāmā—
vatthukāmā ca kilesakāmā ca …pe…
ime vuccanti vatthukāmā …pe…
ime vuccanti kilesakāmā.
Yasmiṁ kāmā na vasantīti yasmiṁ kāmā na vasanti na saṁvasanti na āvasanti na parivasantīti—
yasmiṁ kāmā na vasanti.
Todeyyāti bhagavāti.
Todeyyāti bhagavā taṁ brāhmaṇaṁ nāmena ālapati.
Bhagavāti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—
todeyyāti bhagavā.
Taṇhā yassa na vijjatīti.
Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā.
Yassāti arahato khīṇāsavassa.
Taṇhā yassa na vijjatīti taṇhā yassa natthi na atthi na saṁvijjati nupalabbhati, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—
taṇhā yassa na vijjati.
Kathaṅkathā ca yo tiṇṇoti kathaṅkathā vuccati vicikicchā.
Dukkhe kaṅkhā …pe… chambhitattaṁ cittassa manovilekho.
Yoti yo so arahaṁ khīṇāsavo.
Kathaṅkathā ca yo tiṇṇoti kathaṅkathā ca yo tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivattoti—
kathaṅkathā ca yo tiṇṇo.
Vimokkho tassa nāparoti natthi tassa aparo vimokkho.
Yena vimokkhena vimucceyya vimutto so.
Kataṁ tassa vimokkhena karaṇīyanti—
vimokkho tassa nāparo.
Tenāha bhagavā—
“Yasmiṁ kāmā na vasanti,
(todeyyāti bhagavā)
Taṇhā yassa na vijjati;
Kathaṅkathā ca yo tiṇṇo,
Vimokkho tassa nāparo”ti.
Nirāsaso so uda āsasāno,
Paññāṇavā so uda paññakappī;
Muniṁ ahaṁ sakka yathā vijaññaṁ,
Taṁ me viyācikkha samantacakkhu.
Nirāsaso so uda āsasānoti nittaṇho so, udāhu sataṇho rūpe āsīsati, sadde …pe…
gandhe …
rase …
phoṭṭhabbe …
kulaṁ …
gaṇaṁ …
āvāsaṁ …
lābhaṁ …
yasaṁ …
pasaṁsaṁ …
sukhaṁ …
cīvaraṁ …
piṇḍapātaṁ …
senāsanaṁ …
gilānapaccayabhesajjaparikkhāraṁ …
kāmadhātuṁ …
rūpadhātuṁ …
arūpadhātuṁ …
kāmabhavaṁ …
rūpabhavaṁ …
arūpabhavaṁ …
saññābhavaṁ …
asaññābhavaṁ …
nevasaññānāsaññābhavaṁ …
ekavokārabhavaṁ …
catuvokārabhavaṁ …
pañcavokārabhavaṁ …
atītaṁ …
anāgataṁ …
paccuppannaṁ …
diṭṭhasutamutaviññātabbe dhamme āsīsati sādiyati pattheti piheti abhijappatīti—
nirāsaso so uda āsasāno.
Paññāṇavā so uda paññakappīti.
Paññāṇavā soti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī.
Uda paññakappīti udāhu aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhākappaṁ vā diṭṭhikappaṁ vā kappeti janeti sañjaneti nibbatteti abhinibbattetīti—
paññāṇavā so uda paññakappī.
Muniṁ ahaṁ sakka yathā vijaññanti.
Sakkāti sakko bhagavā.
Sakyakulā pabbajitotipi sakko.
Atha vā aḍḍho mahaddhano dhanavātipi sakko.
Tassimāni dhanāni, seyyathidaṁ—
saddhādhanaṁ sīladhanaṁ hiridhanaṁ ottappadhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ satipaṭṭhānadhanaṁ sammappadhānadhanaṁ iddhipādadhanaṁ indriyadhanaṁ baladhanaṁ bojjhaṅgadhanaṁ maggadhanaṁ phaladhanaṁ nibbānadhananti.
Tehi anekavidhehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko.
Atha vā sakko pahu visavī alamatto sūro vīro vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṁsotipi sakko.
Muniṁ ahaṁ sakka yathā vijaññanti sakka yathāhaṁ muniṁ jāneyyaṁ ājāneyyaṁ vijāneyyaṁ paṭivijāneyyaṁ paṭivijjheyyanti—
muniṁ ahaṁ sakka yathā vijaññaṁ.
Taṁ me viyācikkha samantacakkhūti.
Tanti yaṁ pucchāmi yaṁ yācāmi yaṁ ajjhesāmi yaṁ pasādemi.
Viyācikkhāti ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi.
Samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṁ …pe…
tathāgato tena samantacakkhūti—
taṁ me viyācikkha samantacakkhu.
Tenāha so brāhmaṇo—
“Nirāsaso so uda āsasāno,
Paññāṇavā so uda paññakappī;
Muniṁ ahaṁ sakka yathā vijaññaṁ,
Taṁ me viyācikkha samantacakkhū”ti.
Nirāsaso so na ca āsasāno,
Paññāṇavā so na ca paññakappī;
Evampi todeyya muniṁ vijāna,
Akiñcanaṁ kāmabhave asattaṁ.
Nirāsaso so na ca āsasānoti nittaṇho so.
Na so sataṇho rūpe nāsīsati.
Sadde …pe…
gandhe …
diṭṭhasutamutaviññātabbe dhamme nāsīsati na icchati na sādiyati na pattheti na piheti nābhijappatīti—
nirāsaso so na ca āsasāno.
Paññāṇavā so na ca paññakappīti.
Paññāṇavāti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī.
Na ca paññakappīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhākappaṁ vā na kappeti diṭṭhikappaṁ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetīti—
paññāṇavā so na ca paññakappī.
Evampi todeyya muniṁ vijānāti.
Munīti monaṁ vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.
Evampi todeyya muniṁ vijānāti todeyya, evaṁ muniṁ jāna paṭijāna paṭivijāna paṭivijjhāti—
evampi todeyya muniṁ vijāna.
Akiñcanaṁ kāmabhave asattanti.
Akiñcananti rāgakiñcanaṁ dosakiñcanaṁ mohakiñcanaṁ mānakiñcanaṁ diṭṭhikiñcanaṁ kilesakiñcanaṁ duccaritakiñcanaṁ.
Yassetāni kiñcanāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati akiñcano.
Kāmāti uddānato dve kāmā—
vatthukāmā ca kilesakāmā ca …pe…
ime vuccanti vatthukāmā …pe…
ime vuccanti kilesakāmā.
Bhavāti dve bhavā—
kammabhavo ca paṭisandhiko ca punabbhavo …pe…
ayaṁ paṭisandhiko punabbhavo.
Akiñcanaṁ kāmabhave asattanti akiñcanaṁ puggalaṁ kāme ca bhave ca asattaṁ alaggaṁ alaggitaṁ apalibuddhaṁ nikkhantaṁ nissaṭaṁ vippamuttaṁ visaññuttaṁ vimariyādikatena cetasā viharantanti—
akiñcanaṁ kāmabhave asattaṁ.
Tenāha bhagavā—
“Nirāsaso so na ca āsasāno,
Paññāṇavā so na ca paññakappī;
Evampi todeyya muniṁ vijāna,
Akiñcanaṁ kāmabhave asattan”ti.
Saha gāthāpariyosānā …pe…
satthā me bhante bhagavā, sāvakohamasmīti.
Todeyyamāṇavapucchāniddeso navamo.