From:
Cūḷaniddesa
Pārāyanavagganiddesa
Pucchāniddesa
11. Jatukaṇṇimāṇavapucchāniddesa
Sutvānahaṁ vīramakāmakāmiṁ,
(iccāyasmā jatukaṇṇi)
Oghātigaṁ puṭṭhumakāmamāgamaṁ;
Santipadaṁ brūhi sahajanetta,
Yathātacchaṁ bhagavā brūhi metaṁ.
Sutvānahaṁ vīramakāmakāminti sutvā suṇitvā uggahetvā upadhāretvā upalakkhayitvā.
Itipi so bhagavā arahaṁ …pe… buddho bhagavāti—
sutvānahaṁ.
Vīranti vīro bhagavā.
Vīriyavāti vīro, pahūti vīro, visavīti vīro, alamattoti vīro, sūroti vīro, vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṁsoti vīro.
Virato idha sabbapāpakehi,
Nirayadukkhaṁ aticca vīriyavāso;
So vīriyavā padhānavā,
Vīro tādi pavuccate tathattāti.
Sutvānahaṁ vīraṁ.
Akāmakāminti.
Kāmāti uddānato dve kāmā—
vatthukāmā ca kilesakāmā ca …pe…
ime vuccanti vatthukāmā …pe…
ime vuccanti kilesakāmā.
Buddhassa bhagavato vatthukāmā pariññātā, kilesakāmā pahīnā.
Vatthukāmānaṁ pariññātattā kilesakāmānaṁ pahīnattā bhagavā na kāme kāmeti, na kāme pattheti, na kāme piheti, na kāme abhijappati.
Ye kāme kāmenti, kāme patthenti, kāme pihenti, kāme abhijappanti, te kāmakāmino rāgarāgino saññāsaññino.
Bhagavā na kāme kāmeti, na kāme pattheti, na kāme piheti, na kāme abhijappati.
Tasmā buddho akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṁvedī brahmabhūtena attanā viharatīti—
sutvānahaṁ vīra amakāmakāmiṁ.
Iccāyasmā jatukaṇṇīti.
Iccāti padasandhi …pe… padānupubbatāpetaṁ—
iccāti.
Āyasmāti piyavacanaṁ sagāravasappatissādhivacanametaṁ āyasmāti.
Jatukaṇṇīti tassa brāhmaṇassa gottaṁ saṅkhā samaññā paññatti vohāroti—
iccāyasmā jatukaṇṇi.
Oghātigaṁ puṭṭhumakāmamāgamanti.
Oghātiganti oghātigaṁ oghaṁ atikkantaṁ samatikkantaṁ vītivattanti—
oghātigaṁ.
Puṭṭhunti puṭṭhuṁ pucchituṁ yācituṁ ajjhesituṁ pasādetuṁ.
Akāmamāgamanti akāmaṁ puṭṭhuṁ nikkāmaṁ cattakāmaṁ vantakāmaṁ muttakāmaṁ pahīnakāmaṁ paṭinissaṭṭhakāmaṁ vītarāgaṁ vigatarāgaṁ cattarāgaṁ vantarāgaṁ muttarāgaṁ pahīnarāgaṁ paṭinissaṭṭharāgaṁ āgamhā āgatamhā upāgatamhā sampattamhā tayā saddhiṁ samāgatamhāti—
oghātigaṁ puṭṭhumakāmamāgamaṁ.
Santipadaṁ brūhi sahajanettāti.
Santīti ekena ākārena santipi santipadampi taṁyeva amataṁ nibbānaṁ.
Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.
Vuttañhetaṁ bhagavatā—
“santametaṁ padaṁ, paṇītametaṁ padaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan”ti.
Athāparenākārena ye dhammā santādhigamāya santiphusanāya santisacchikiriyāya saṁvattanti, seyyathidaṁ—
cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo—
ime vuccanti santipadā.
Santipadaṁ tāṇapadaṁ leṇapadaṁ saraṇapadaṁ abhayapadaṁ accutapadaṁ amatapadaṁ nibbānapadaṁ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi.
Sahajanettāti nettaṁ vuccati sabbaññutañāṇaṁ.
Buddhassa bhagavato nettañca jinabhāvo ca bodhiyā mūle apubbaṁ acarimaṁ ekasmiṁ khaṇe uppanno, tasmā buddho sahajanettoti—
santipadaṁ brūhi sahajanetta.
Yathātacchaṁ bhagavā brūhi metanti yathātacchaṁ vuccati amataṁ nibbānaṁ …pe… nirodho nibbānaṁ.
Bhagavāti gāravādhivacanaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti.
Brūhi metanti brūhi ācikkhāhi …pe…
pakāsehīti—
yathātacchaṁ bhagavā brūhi metaṁ.
Tenāha so brāhmaṇo—
“Sutvānahaṁ vīramakāmakāmiṁ,
(iccāyasmā jatukaṇṇi)
Oghātigaṁ puṭṭhumakāmamāgamaṁ;
Santipadaṁ brūhi sahajanetta,
Yathātacchaṁ bhagavā brūhi metan”ti.
Bhagavā hi kāme abhibhuyya iriyati,
Ādiccova pathaviṁ tejī tejasā;
Parittapaññassa me bhūripañña,
Ācikkha dhammaṁ yamahaṁ vijaññaṁ;
Jātijarāya idha vippahānaṁ.
Bhagavā hi kāme abhibhuyya iriyatīti.
Bhagavāti gāravādhivacanaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti.
Kāmāti uddānato dve kāmā—
vatthukāmā ca kilesakāmā ca …pe…
ime vuccanti vatthukāmā …pe…
ime vuccanti kilesakāmā.
Bhagavā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā carati viharati iriyati vatteti pāleti yapeti yāpetīti—
bhagavā hi kāme abhibhuyya iriyati.
Ādiccova pathaviṁ tejī tejasāti ādicco vuccati sūriyo.
Pathavī vuccati jagatī.
Yathā sūriyo tejī tejena samannāgato pathaviṁ abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā santāpayitvā sabbaṁ ākāsagataṁ tamagataṁ abhivihacca andhakāraṁ vidhamitvā ālokaṁ dassayitvā ākāse antalikkhe gaganapathe gacchati, evameva bhagavā ñāṇatejī ñāṇatejena samannāgato sabbaṁ abhisaṅkhārasamudayaṁ …pe…
kilesatamaṁ avijjandhakāraṁ vidhamitvā ñāṇālokaṁ dassetvā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati viharati iriyati vatteti pāleti yapeti yāpetīti—
ādiccova pathaviṁ tejī tejasā.
Parittapaññassa me bhūripaññāti ahamasmi parittapañño omakapañño lāmakapañño chatukkapañño.
Tvampi mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño.
Bhūri vuccati pathavī.
Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgatoti—
parittapaññassa me bhūripañña.
Ācikkha dhammaṁ yamahaṁ vijaññanti.
Dhammanti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ, cattāro satipaṭṭhāne …pe…
nibbānañca nibbānagāminiñca paṭipadaṁ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi.
Yamahaṁ vijaññanti yamahaṁ jāneyyaṁ ājāneyyaṁ vijāneyyaṁ paṭijāneyyaṁ paṭivijjheyyaṁ adhigaccheyyaṁ phasseyyaṁ sacchikareyyanti—
ācikkha dhammaṁ yamahaṁ vijaññaṁ.
Jātijarāya idha vippahānanti idheva jātijarāya maraṇassa pahānaṁ vūpasamaṁ paṭinissaggaṁ paṭippassaddhiṁ amataṁ nibbānanti—
jātijarāya idha vippahānaṁ.
Tenāha so brāhmaṇo—
“Bhagavā hi kāme abhibhuyya iriyati,
Ādiccova pathaviṁ tejī tejasā;
Parittapaññassa me bhūripañña,
Ācikkha dhammaṁ yamahaṁ vijaññaṁ;
Jātijarāya idha vippahānan”ti.
Kāmesu vinaya gedhaṁ,
(jatukaṇṇīti bhagavā)
Nekkhammaṁ daṭṭhu khemato;
Uggahitaṁ nirattaṁ vā,
Mā te vijjittha kiñcanaṁ.
Kāmesu vinaya gedhanti.
Kāmāti uddānato dve kāmā—
vatthukāmā ca kilesakāmā ca …pe…
ime vuccanti vatthukāmā …pe…
ime vuccanti kilesakāmā.
Gedhanti gedho vuccati taṇhā.
Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.
Kāmesu vinaya gedhanti kāmesu gedhaṁ vinaya paṭivinaya pajaha vinodehi byantīkarohi anabhāvaṁ gamehīti—
kāmesu vinaya gedhaṁ.
Jatukaṇṇīti bhagavā taṁ brāhmaṇaṁ gottena ālapati.
Bhagavāti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—
jatukaṇṇīti bhagavā.
Nekkhammaṁ daṭṭhu khematoti.
Nekkhammanti sammāpaṭipadaṁ anulomapaṭipadaṁ apaccanīkapaṭipadaṁ anvatthapaṭipadaṁ dhammānudhammapaṭipadaṁ sīlesu paripūrakāritaṁ indriyesu guttadvārataṁ bhojane mattaññutaṁ jāgariyānuyogaṁ satisampajaññaṁ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṁ aṭṭhaṅgikaṁ maggaṁ nibbānañca nibbānagāminiñca paṭipadaṁ khemato tāṇato leṇato saraṇato saraṇībhūtato abhayato accutato amatato nibbānato daṭṭhuṁ passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvāti—
nekkhammaṁ daṭṭhu khemato.
Uggahitaṁ nirattaṁ vāti.
Uggahitanti taṇhāvasena diṭṭhivasena gahitaṁ parāmaṭṭhaṁ abhiniviṭṭhaṁ ajjhositaṁ adhimuttaṁ.
Nirattaṁ vāti nirattaṁ vā muñcitabbaṁ vijahitabbaṁ vinoditabbaṁ byantīkātabbaṁ anabhāvaṁ gametabbanti—
uggahitaṁ nirattaṁ vā.
Mā te vijjittha kiñcananti rāgakiñcanaṁ dosakiñcanaṁ mohakiñcanaṁ mānakiñcanaṁ diṭṭhikiñcanaṁ kilesakiñcanaṁ duccaritakiñcanaṁ.
Idaṁ kiñcanaṁ tuyhaṁ mā vijjittha mā pavijjittha mā saṁvijjittha pajaha vinodehi byantīkarohi anabhāvaṁ gamehīti—
mā te vijjittha kiñcanaṁ.
Tenāha bhagavā—
“Kāmesu vinaya gedhaṁ,
(jatukaṇṇīti bhagavā)
Nekkhammaṁ daṭṭhu khemato;
Uggahitaṁ nirattaṁ vā,
Mā te vijjittha kiñcanan”ti.
Yaṁ pubbe taṁ visosehi,
pacchā te māhu kiñcanaṁ;
Majjhe ce no gahessasi,
upasanto carissasi.
Yaṁ pubbe taṁ visosehīti atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṁ te kilese sosehi visosehi sukkhāpehi visukkhāpehi abījaṁ karohi pajaha vinodehi byantīkarohi anabhāvaṁ gamehīti—
evampi yaṁ pubbe taṁ visosehi.
Atha vā ye atītā kammābhisaṅkhārā avipakkavipākā te kammābhisaṅkhāre sosehi visosehi sukkhāpehi visukkhāpehi abījaṁ karohi pajaha vinodehi byantīkarohi anabhāvaṁ gamehīti—
evampi yaṁ pubbe taṁ visosehi.
Pacchā te māhu kiñcananti pacchā vuccati anāgate saṅkhāre ārabbha rāgakiñcanaṁ dosakiñcanaṁ mohakiñcanaṁ mānakiñcanaṁ diṭṭhikiñcanaṁ kilesakiñcanaṁ duccaritakiñcanaṁ.
Idaṁ kiñcanaṁ tuyhaṁ mā ahu mā ahosi mā janesi mā sañjanesi mābhinibbattesi pajaha vinodehi byantīkarohi anabhāvaṁ gamehīti—
pacchā te māhu kiñcanaṁ.
Majjhe ce no gahessasīti majjhe vuccati paccuppannaṁ rūpaṁ vedanā saññā saṅkhārā viññāṇaṁ.
Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi na gaṇhissasi na parāmasissasi na nandissasi nābhinandissasi na ajjhosissasi.
Abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajahissasi vinodessasi byantīkarissasi anabhāvaṁ gamessasīti—
majjhe ce no gahessasi.
Upasanto carissasīti rāgassa upasamitattā upasanto carissasi, dosassa …pe…
sabbākusalābhisaṅkhārānaṁ santattā samitattā upasamitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddho carissasi viharissasi iriyissasi vattissasi pālessasi yapessasi yāpessasīti—
upasanto carissasi.
Tenāha bhagavā—
“Yaṁ pubbe taṁ visosehi,
pacchā te māhu kiñcanaṁ;
Majjhe ce no gahessasi,
upasanto carissasī”ti.
Sabbaso nāmarūpasmiṁ,
vītagedhassa brāhmaṇa;
Āsavāssa na vijjanti,
yehi maccuvasaṁ vaje.
Sabbaso nāmarūpasmiṁ vītagedhassa brāhmaṇāti.
Sabbasoti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ sabbasoti.
Nāmanti cattāro arūpino khandhā.
Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṁ upādāya rūpaṁ.
Gedho vuccati taṇhā.
Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.
Sabbaso nāmarūpasmiṁ vītagedhassa brāhmaṇāti sabbaso nāmarūpasmiṁ vītagedhassa vigatagedhassa cattagedhassa vantagedhassa muttagedhassa pahīnagedhassa paṭinissaṭṭhagedhassa vītarāgassa vigatarāgassa cattarāgassa vantarāgassa muttarāgassa pahīnarāgassa paṭinissaṭṭharāgassāti—
sabbaso nāmarūpasmiṁ vītagedhassa brāhmaṇa.
Āsavāssa na vijjantīti.
Āsavāti cattāro āsavā—
kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.
Assāti arahato khīṇāsavassa.
Na vijjantīti ime āsavā tassa natthi na santi na saṁvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—
āsavāssa na vijjanti.
Yehi maccuvasaṁ vajeti yehi āsavehi maccuno vā vasaṁ gaccheyya, maraṇassa vā vasaṁ gaccheyya, mārapakkhassa vā vasaṁ gaccheyya;
te āsavā tassa natthi na santi na saṁvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—
yehi maccuvasaṁ vaje.
Tenāha bhagavā—
“Sabbaso nāmarūpasmiṁ,
vītagedhassa brāhmaṇa;
Āsavāssa na vijjanti,
yehi maccuvasaṁ vaje”ti.
Saha gāthāpariyosānā …pe…
satthā me bhante bhagavā, sāvakohamasmīti.
Jatukaṇṇimāṇavapucchāniddeso ekādasamo.