From:

PreviousNext

Jātaka

Dukanipāta

Kāsāvavagga

2. Cūḷanandiyajātaka

“Idaṁ tadācariyavaco,

pārāsariyo yadabravi;

Māsu tvaṁ akari pāpaṁ,

yaṁ tvaṁ pacchā kataṁ tape.

Yāni karoti puriso,

tāni attani passati;

Kalyāṇakārī kalyāṇaṁ,

pāpakārī ca pāpakaṁ;

Yādisaṁ vapate bījaṁ,

tādisaṁ harate phalan”ti.

Cūḷanandiyajātakaṁ dutiyaṁ.
PreviousNext