From:

PreviousNext

Jātaka

Tikanipāta

Saį¹…kappavagga

3. Maį¹‡ikaį¹‡į¹­hajātaka

ā€œMamannapānaį¹ vipulaį¹ uįø·Äraį¹,

UppajjatÄ«massa maį¹‡issa hetu;

Taį¹ te na dassaį¹ atiyācakosi,

Na cāpi te assamamāgamissaį¹.

SusÅ« yathā sakkharadhotapāį¹‡Ä«,

Tāsesi maį¹ selaį¹ yācamāno;

Taį¹ te na dassaį¹ atiyācakosi,

Na cāpi te assamamāgamissaį¹ā€.

ā€œNa taį¹ yāce yassa piyaį¹ jigÄ«se,

Desso hoti atiyācanāya;

Nāgo maį¹‡iį¹ yācito brāhmaį¹‡ena,

Adassanaį¹yeva tadajjhagamāā€ti.

Maį¹‡ikaį¹‡į¹­hajātakaį¹ tatiyaį¹.
PreviousNext