From:
JÄtaka
TikanipÄta
Saį¹
kappavagga
6. JarÅ«dapÄnajÄtaka
āJarÅ«dapÄnaį¹ khaį¹amÄnÄ,
vÄį¹ijÄ udakatthikÄ;
Ajjhagamuį¹ ayasaį¹ lohaį¹,
tipusÄ«saƱca vÄį¹ijÄ;
Rajataį¹ jÄtarÅ«paƱca,
muttÄ veįø·uriyÄ bahÅ«.
Te ca tena asantuį¹į¹hÄ,
bhiyyo bhiyyo akhÄį¹isuį¹;
Te tatthÄsÄ«viso ghoro,
tejassÄ« tejasÄ hani.
TasmÄ khaį¹e nÄtikhaį¹e,
AtikhÄtaį¹ hi pÄpakaį¹;
KhÄtena ca dhanaį¹ laddhaį¹,
AtikhÄtena nÄsitanāti.
JarÅ«dapÄnajÄtakaį¹ chaį¹į¹haį¹.