From:

PreviousNext

Jātaka

Tikanipāta

Saį¹…kappavagga

6. Jarūdapānajātaka

ā€œJarÅ«dapānaį¹ khaį¹‡amānā,

vāį¹‡ijā udakatthikā;

Ajjhagamuį¹ ayasaį¹ lohaį¹,

tipusÄ«saƱca vāį¹‡ijā;

Rajataį¹ jātarÅ«paƱca,

muttā veįø·uriyā bahÅ«.

Te ca tena asantuį¹­į¹­hā,

bhiyyo bhiyyo akhāį¹‡isuį¹;

Te tatthāsīviso ghoro,

tejassī tejasā hani.

Tasmā khaį¹‡e nātikhaį¹‡e,

Atikhātaį¹ hi pāpakaį¹;

Khātena ca dhanaį¹ laddhaį¹,

Atikhātena nāsitanā€ti.

JarÅ«dapānajātakaį¹ chaį¹­į¹­haį¹.
PreviousNext