From:

PreviousNext

Jātaka

Tikanipāta

Padumavagga

10. Ulūkajātaka

ā€œSabbehi kira ƱātÄ«hi,

kosiyo issaro kato;

Sace Ʊātīhi anuƱƱāto,

bhaį¹‡eyyāhaį¹ ekavācikaį¹ā€.

ā€œBhaį¹‡a samma anuƱƱāto,

atthaį¹ dhammaƱca kevalaį¹;

Santi hi daharā pakkhī,

paƱƱavanto jutindharāā€.

ā€œNa me ruccati bhaddaį¹ vo,

ulÅ«kassābhisecanaį¹;

Akkuddhassa mukhaį¹ passa,

kathaį¹ kuddho karissatÄ«ā€ti.

UlÅ«kajātakaį¹ dasamaį¹.

Padumavaggo dutiyo.

Tassuddānaį¹

Padumuttama nāgasirivhayano,

Sa-mahaį¹‡į¹‡ava yÅ«pa khurappavaro;

Atha bhaddalī kuƱjara rukkha puna,

Kharavāca ulūkavarena dasāti.
PreviousNext