From:
JÄtaka
TikanipÄta
Padumavagga
10. UlÅ«kajÄtaka
āSabbehi kira ƱÄtÄ«hi,
kosiyo issaro kato;
Sace ƱÄtÄ«hi anuƱƱÄto,
bhaį¹eyyÄhaį¹ ekavÄcikaį¹ā.
āBhaį¹a samma anuƱƱÄto,
atthaį¹ dhammaƱca kevalaį¹;
Santi hi daharÄ pakkhÄ«,
paƱƱavanto jutindharÄā.
āNa me ruccati bhaddaį¹ vo,
ulÅ«kassÄbhisecanaį¹;
Akkuddhassa mukhaį¹ passa,
kathaį¹ kuddho karissatÄ«āti.
UlÅ«kajÄtakaį¹ dasamaį¹.
Padumavaggo dutiyo.
TassuddÄnaį¹
Padumuttama nÄgasirivhayano,
Sa-mahaį¹į¹ava yÅ«pa khurappavaro;
Atha bhaddalī kuƱjara rukkha puna,
KharavÄca ulÅ«kavarena dasÄti.