From:

PreviousNext

Jātaka

Tikanipāta

Udapānavagga

9. Satapattajātaka

ā€œYathā māį¹‡avako panthe,

siį¹…gāliį¹ vanagocariį¹;

Atthakāmaį¹ pavedentiį¹,

anatthakāmāti maƱƱati;

Anatthakāmaį¹ satapattaį¹,

atthakāmoti maƱƱati.

Evameva idhekacco,

puggalo hoti tādiso;

Hitehi vacanaį¹ vutto,

paį¹­igaį¹‡hāti vāmato.

Ye ca kho naį¹ pasaį¹santi,

bhayā ukkaį¹sayanti vā;

TaƱhi so maƱƱate mittaį¹,

satapattaį¹va māį¹‡avoā€ti.

Satapattajātakaį¹ navamaį¹.
PreviousNext