From:

PreviousNext

Jātaka

Tikanipāta

Abbhantaravagga

5. Maį¹‡isÅ«karajātaka

ā€œDariyā satta vassāni,

tiį¹samattā vasāmase;

HaƱƱāma maį¹‡ino ābhaį¹,

iti no mantanaį¹ ahu.

Yāvatā maį¹‡iį¹ ghaį¹sāma,

bhiyyo vodāyate maį¹‡i;

IdaƱca dāni pucchāma,

kiį¹ kiccaį¹ idha maƱƱasiā€.

ā€œAyaį¹ maį¹‡i veįø·Å«riyo,

akāco vimalo subho;

Nāssa sakkā siriį¹ hantuį¹,

apakkamatha sÅ«karāā€ti.

Maį¹‡isÅ«karajātakaį¹ paƱcamaį¹.
PreviousNext