From:

PreviousNext

Jātaka

Tikanipāta

Abbhantaravagga

10. SÄ«lavÄ«maį¹sakajātaka

ā€œSÄ«laį¹ kireva kalyāį¹‡aį¹,

sÄ«laį¹ loke anuttaraį¹;

Passa ghoraviso nāgo,

sīlavāti na haƱƱati.

Sohaį¹ sÄ«laį¹ samādissaį¹,

loke anumataį¹ sivaį¹;

Ariyavuttisamācāro,

yena vuccati sīlavā.

ƑātÄ«naƱca piyo hoti,

mittesu ca virocati;

Kāyassa bhedā sugatiį¹,

upapajjati sÄ«lavāā€ti.

SÄ«lavÄ«maį¹sakajātakaį¹ dasamaį¹.

Abbhantaravaggo catuttho.

Tassuddānaį¹

Duma kaį¹savaruttamabyagghamigā,

Maį¹‡ayo maį¹‡i sālukamavhayano;

Anusāsaniyopi ca macchavaro,

Maį¹‡ikuį¹‡įøalakena kirena dasāti.
PreviousNext