From:

PreviousNext

Jātaka

Tikanipāta

Kumbhavagga

10. Vakajātaka

ā€œParapāį¹‡arodhā jÄ«vanto,

maį¹salohitabhojano;

Vako vataį¹ samādāya,

upapajji uposathaį¹.

Tassa sakko vataƱƱāya,

ajarūpenupāgami;

VÄ«tatapo ajjhappatto,

bhaƱji lohitapo tapaį¹.

Evameva idhekacce,

Samādānamhi dubbalā;

Lahuį¹ karonti attānaį¹,

Vakova ajakāraį¹‡Äā€ti.

Vakajātakaį¹ dasamaį¹.

Kumbhavaggo paƱcamo.

Tassuddānaį¹

Varakumbha supattasirivhayano,

Sucisammata bindusaro cusabho;

Saritaį¹pati caį¹‡įøi jarākapinā,

Atha makkaį¹­iyā vakakena dasāti.

Atha vagguddānaį¹

Saį¹…kappo padumo ceva,

Udapānena tatiyaį¹;

Abbhantaraį¹ ghaį¹­abhedaį¹,

Tikanipātamhilaį¹…katanti.

Tikanipātaį¹ niį¹­į¹­hitaį¹.
PreviousNext