From:
JÄtaka
TikanipÄta
Kumbhavagga
10. VakajÄtaka
āParapÄį¹arodhÄ jÄ«vanto,
maį¹salohitabhojano;
Vako vataį¹ samÄdÄya,
upapajji uposathaį¹.
Tassa sakko vataƱƱÄya,
ajarÅ«penupÄgami;
VÄ«tatapo ajjhappatto,
bhaƱji lohitapo tapaį¹.
Evameva idhekacce,
SamÄdÄnamhi dubbalÄ;
Lahuį¹ karonti attÄnaį¹,
Vakova ajakÄraį¹Äāti.
VakajÄtakaį¹ dasamaį¹.
Kumbhavaggo paƱcamo.
TassuddÄnaį¹
Varakumbha supattasirivhayano,
Sucisammata bindusaro cusabho;
Saritaį¹pati caį¹įøi jarÄkapinÄ,
Atha makkaį¹iyÄ vakakena dasÄti.
Atha vagguddÄnaį¹
Saį¹
kappo padumo ceva,
UdapÄnena tatiyaį¹;
Abbhantaraį¹ ghaį¹abhedaį¹,
TikanipÄtamhilaį¹
katanti.
TikanipÄtaį¹ niį¹į¹hitaį¹.