From:

PreviousNext

Jātaka

Catukkanipāta

Kāliį¹…gavagga

3. Ekarājajātaka

ā€œAnuttare kāmaguį¹‡e samiddhe,

Bhutvāna pubbe vasī ekarāja;

So dāni dugge narakamhi khitto,

Nappajjahe vaį¹‡į¹‡abalaį¹ purāį¹‡aį¹ā€.

ā€œPubbeva khantÄ« ca tapo ca mayhaį¹,

Sampatthitā dubbhisena ahosi;

Taį¹ dāni laddhāna kathaį¹ nu rāja,

Jahe ahaį¹ vaį¹‡į¹‡abalaį¹ purāį¹‡aį¹.

Sabbā kirevaį¹ pariniį¹­į¹­hitāni,

Yasassinaį¹ paƱƱavantaį¹ visayha;

Yaso ca laddhā purimaį¹ uįø·Äraį¹,

Nappajjahe vaį¹‡į¹‡abalaį¹ purāį¹‡aį¹.

Panujja dukkhena sukhaį¹ janinda,

Sukhena vā dukkhamasayhasāhi;

Ubhayattha santo abhinibbutattā,

Sukhe ca dukkhe ca bhavanti tulyāā€ti.

Ekarājajātakaį¹ tatiyaį¹.
PreviousNext