From:
JÄtaka
CatukkanipÄta
KÄliį¹
gavagga
3. EkarÄjajÄtaka
āAnuttare kÄmaguį¹e samiddhe,
BhutvÄna pubbe vasÄ« ekarÄja;
So dÄni dugge narakamhi khitto,
Nappajjahe vaį¹į¹abalaį¹ purÄį¹aį¹ā.
āPubbeva khantÄ« ca tapo ca mayhaį¹,
SampatthitÄ dubbhisena ahosi;
Taį¹ dÄni laddhÄna kathaį¹ nu rÄja,
Jahe ahaį¹ vaį¹į¹abalaį¹ purÄį¹aį¹.
SabbÄ kirevaį¹ pariniį¹į¹hitÄni,
Yasassinaį¹ paƱƱavantaį¹ visayha;
Yaso ca laddhÄ purimaį¹ uįø·Äraį¹,
Nappajjahe vaį¹į¹abalaį¹ purÄį¹aį¹.
Panujja dukkhena sukhaį¹ janinda,
Sukhena vÄ dukkhamasayhasÄhi;
Ubhayattha santo abhinibbutattÄ,
Sukhe ca dukkhe ca bhavanti tulyÄāti.
EkarÄjajÄtakaį¹ tatiyaį¹.