From:
JÄtaka
CatukkanipÄta
KÄliį¹
gavagga
4. DaddarajÄtaka
āImÄni maį¹ daddara tÄpayanti,
VÄcÄduruttÄni manussaloke;
Maį¹įøÅ«kabhakkhÄ udakantasevÄ«,
ÄsÄ«visaį¹ maį¹ avisÄ sapantiā.
āSakÄ raį¹į¹hÄ pabbÄjito,
aƱƱaį¹ janapadaį¹ gato;
Mahantaį¹ koį¹į¹haį¹ kayirÄtha,
duruttÄnaį¹ nidhetave.
Yattha posaį¹ na jÄnanti,
jÄtiyÄ vinayena vÄ;
Na tattha mÄnaį¹ kayirÄtha,
vasamaƱƱÄtake jane.
VidesavÄsaį¹ vasato,
jÄtavedasamenapi;
Khamitabbaį¹ sapaƱƱena,
api dÄsassa tajjitanāti.
DaddarajÄtakaį¹ catutthaį¹.