From:
JÄtaka
CatukkanipÄta
KÄliį¹
gavagga
7. PalÄsajÄtaka
āAcetanaį¹ brÄhmaį¹a assuį¹antaį¹,
JÄno ajÄnantamimaį¹ palÄsaį¹;
Äraddhaviriyo dhuvaį¹ appamatto,
Sukhaseyyaį¹ pucchasi kissa hetuā.
āDÅ«re suto ceva brahÄ ca rukkho,
Dese į¹hito bhÅ«tanivÄsarÅ«po;
TasmÄ namassÄmi imaį¹ palÄsaį¹,
Ye cettha bhÅ«tÄ te dhanassa hetuā.
āSo te karissÄmi yathÄnubhÄvaį¹,
KataƱƱutaį¹ brÄhmaį¹a pekkhamÄno;
KathaƱhi Ägamma sataį¹ sakÄse,
MoghÄni te assu pariphanditÄni.
Yo tindukarukkhassa paro pilakkho,
ParivÄrito pubbayaƱƱo uįø·Äro;
Tassesa mÅ«lasmiį¹ nidhi nikhÄto,
AdÄyÄdo gaccha taį¹ uddharÄhÄ«āti.
PalÄsajÄtakaį¹ sattamaį¹.