From:

PreviousNext

Jātaka

Catukkanipāta

Kāliį¹…gavagga

7. Palāsajātaka

ā€œAcetanaį¹ brāhmaį¹‡a assuį¹‡antaį¹,

Jāno ajānantamimaį¹ palāsaį¹;

Āraddhaviriyo dhuvaį¹ appamatto,

Sukhaseyyaį¹ pucchasi kissa hetuā€.

ā€œDÅ«re suto ceva brahā ca rukkho,

Dese į¹­hito bhÅ«tanivāsarÅ«po;

Tasmā namassāmi imaį¹ palāsaį¹,

Ye cettha bhÅ«tā te dhanassa hetuā€.

ā€œSo te karissāmi yathānubhāvaį¹,

KataƱƱutaį¹ brāhmaį¹‡a pekkhamāno;

KathaƱhi āgamma sataį¹ sakāse,

Moghāni te assu pariphanditāni.

Yo tindukarukkhassa paro pilakkho,

Parivārito pubbayaƱƱo uįø·Äro;

Tassesa mÅ«lasmiį¹ nidhi nikhāto,

Adāyādo gaccha taį¹ uddharāhÄ«ā€ti.

Palāsajātakaį¹ sattamaį¹.
PreviousNext