From:
JÄtaka
CatukkanipÄta
KÄliį¹
gavagga
9. ChavakajÄtaka
āSabbamidaį¹ carimaį¹ kataį¹,
Ubho dhammaį¹ na passare;
Ubho pakatiyÄ cutÄ,
Yo cÄyaį¹ mantejjhÄpeti;
Yo ca mantaį¹ adhÄ«yatiā.
āSÄlÄ«naį¹ odanaį¹ bhuƱje,
suciį¹ maį¹sÅ«pasecanaį¹;
TasmÄ etaį¹ na sevÄmi,
dhammaį¹ isÄ«hi sevitaį¹ā.
āParibbaja mahÄ loko,
pacantaƱƱepi pÄį¹ino;
MÄ taį¹ adhammo Äcarito,
asmÄ kumbhamivÄbhidÄ.
Dhiratthu taį¹ yasalÄbhaį¹,
dhanalÄbhaƱca brÄhmaį¹a;
YÄ vutti vinipÄtena,
adhammacaraį¹ena vÄāti.
ChavakajÄtakaį¹ navamaį¹.