From:

PreviousNext

Jātaka

Catukkanipāta

Kāliį¹…gavagga

9. Chavakajātaka

ā€œSabbamidaį¹ carimaį¹ kataį¹,

Ubho dhammaį¹ na passare;

Ubho pakatiyā cutā,

Yo cāyaį¹ mantejjhāpeti;

Yo ca mantaį¹ adhÄ«yatiā€.

ā€œSālÄ«naį¹ odanaį¹ bhuƱje,

suciį¹ maį¹sÅ«pasecanaį¹;

Tasmā etaį¹ na sevāmi,

dhammaį¹ isÄ«hi sevitaį¹ā€.

ā€œParibbaja mahā loko,

pacantaƱƱepi pāį¹‡ino;

Mā taį¹ adhammo ācarito,

asmā kumbhamivābhidā.

Dhiratthu taį¹ yasalābhaį¹,

dhanalābhaƱca brāhmaį¹‡a;

Yā vutti vinipātena,

adhammacaraį¹‡ena vāā€ti.

Chavakajātakaį¹ navamaį¹.
PreviousNext