From:

PreviousNext

Jātaka

Catukkanipāta

Kāliį¹…gavagga

10. Seyyajātaka

ā€œSasamuddapariyāyaį¹,

mahiį¹ sāgarakuį¹‡įøalaį¹;

Na icche saha nindāya,

evaį¹ seyya vijānahi.

Dhiratthu taį¹ yasalābhaį¹,

dhanalābhaƱca brāhmaį¹‡a;

Yā vutti vinipātena,

adhammacaraį¹‡ena vā.

Api ce pattamādāya,

anagāro paribbaje;

Sāyeva jīvikā seyyo,

yā cādhammena esanā.

Api ce pattamādāya,

anagāro paribbaje;

AƱƱaį¹ ahiį¹sayaį¹ loke,

api rajjena taį¹ varanā€ti.

Seyyajātakaį¹ dasamaį¹.

Kāliį¹…gavaggo paį¹­hamo.

Tassuddānaį¹

VivaraƱca adeyya samiddhavaraį¹,

Atha daddara pāpamahātiraho;

Atha koli palāsavaraƱca kara,

Carimaį¹ sasamuddavarena dasāti.
PreviousNext