From:
JÄtaka
CatukkanipÄta
Pucimandavagga
1. PucimandajÄtaka
āUį¹į¹hehi cora kiį¹ sesi,
ko attho supanena te;
MÄ taį¹ gahesuį¹ rÄjÄno,
gÄme kibbisakÄrakaį¹ā.
āYannu coraį¹ gahessanti,
gÄme kibbisakÄrakaį¹;
Kiį¹ tattha pucimandassa,
vane jÄtassa tiį¹į¹hatoā.
āNa tvaį¹ assattha jÄnÄsi,
mama corassa cantaraį¹;
Coraį¹ gahetvÄ rÄjÄno,
gÄme kibbisakÄrakaį¹;
Appenti nimbasÅ«lasmiį¹,
tasmiį¹ me saį¹
kate manoā.
āSaį¹
keyya saį¹
kitabbÄni,
rakkheyyÄnÄgataį¹ bhayaį¹;
AnÄgatabhayÄ dhÄ«ro,
ubho loke avekkhatÄ«āti.
PucimandajÄtakaį¹ paį¹hamaį¹.