From:

PreviousNext

Jātaka

Catukkanipāta

Pucimandavagga

1. Pucimandajātaka

ā€œUį¹­į¹­hehi cora kiį¹ sesi,

ko attho supanena te;

Mā taį¹ gahesuį¹ rājāno,

gāme kibbisakārakaį¹ā€.

ā€œYannu coraį¹ gahessanti,

gāme kibbisakārakaį¹;

Kiį¹ tattha pucimandassa,

vane jātassa tiį¹­į¹­hatoā€.

ā€œNa tvaį¹ assattha jānāsi,

mama corassa cantaraį¹;

Coraį¹ gahetvā rājāno,

gāme kibbisakārakaį¹;

Appenti nimbasÅ«lasmiį¹,

tasmiį¹ me saį¹…kate manoā€.

ā€œSaį¹…keyya saį¹…kitabbāni,

rakkheyyānāgataį¹ bhayaį¹;

Anāgatabhayā dhīro,

ubho loke avekkhatÄ«ā€ti.

Pucimandajātakaį¹ paį¹­hamaį¹.
PreviousNext