From:
JÄtaka
CatukkanipÄta
Pucimandavagga
2. KassapamandiyajÄtaka
āApi kassapa mandiyÄ,
yuvÄ sapati hanti vÄ;
Sabbaį¹ taį¹ khamate dhÄ«ro,
paį¹įøito taį¹ titikkhati.
Sacepi santo vivadanti,
khippaį¹ sandhÄ«yare puna;
BÄlÄ pattÄva bhijjanti,
na te samathamajjhagū.
Ete bhiyyo samÄyanti,
sandhi tesaį¹ na jÄ«rati;
Yo cÄdhipannaį¹ jÄnÄti,
yo ca jÄnÄti desanaį¹.
Eso hi uttaritaro,
BhÄravaho dhuraddharo;
Yo paresÄdhipannÄnaį¹,
Sayaį¹ sandhÄtumarahatÄ«āti.
KassapamandiyajÄtakaį¹ dutiyaį¹.