From:

PreviousNext

Jātaka

Catukkanipāta

Pucimandavagga

2. Kassapamandiyajātaka

ā€œApi kassapa mandiyā,

yuvā sapati hanti vā;

Sabbaį¹ taį¹ khamate dhÄ«ro,

paį¹‡įøito taį¹ titikkhati.

Sacepi santo vivadanti,

khippaį¹ sandhÄ«yare puna;

Bālā pattāva bhijjanti,

na te samathamajjhagū.

Ete bhiyyo samāyanti,

sandhi tesaį¹ na jÄ«rati;

Yo cādhipannaį¹ jānāti,

yo ca jānāti desanaį¹.

Eso hi uttaritaro,

Bhāravaho dhuraddharo;

Yo paresādhipannānaį¹,

Sayaį¹ sandhātumarahatÄ«ā€ti.

Kassapamandiyajātakaį¹ dutiyaį¹.
PreviousNext