From:

PreviousNext

Jātaka

Catukkanipāta

Pucimandavagga

4. Lohakumbhijātaka

ā€œDujjÄ«vitamajÄ«vimha,

ye sante na dadamhase;

Vijjamānesu bhogesu,

dÄ«paį¹ nākamha attanoā€.

ā€œSaį¹­į¹­hi vassasahassāni,

paripuį¹‡į¹‡Äni sabbaso;

Niraye paccamānānaį¹,

kadā anto bhavissatiā€.

ā€œNatthi anto kuto anto,

na anto paį¹­idissati;

Tadā hi pakataį¹ pāpaį¹,

mama tuyhaƱca mārisāā€.

ā€œSohaį¹ nÅ«na ito gantvā,

yoniį¹ laddhāna mānusiį¹;

VadaĆ±Ć±Å« sÄ«lasampanno,

kāhāmi kusalaį¹ bahunā€ti.

Lohakumbhijātakaį¹ catutthaį¹.
PreviousNext