From:
JÄtaka
CatukkanipÄta
Pucimandavagga
4. LohakumbhijÄtaka
āDujjÄ«vitamajÄ«vimha,
ye sante na dadamhase;
VijjamÄnesu bhogesu,
dÄ«paį¹ nÄkamha attanoā.
āSaį¹į¹hi vassasahassÄni,
paripuį¹į¹Äni sabbaso;
Niraye paccamÄnÄnaį¹,
kadÄ anto bhavissatiā.
āNatthi anto kuto anto,
na anto paį¹idissati;
TadÄ hi pakataį¹ pÄpaį¹,
mama tuyhaƱca mÄrisÄā.
āSohaį¹ nÅ«na ito gantvÄ,
yoniį¹ laddhÄna mÄnusiį¹;
VadaĆ±Ć±Å« sÄ«lasampanno,
kÄhÄmi kusalaį¹ bahunāti.
LohakumbhijÄtakaį¹ catutthaį¹.