From:

PreviousNext

Jātaka

Catukkanipāta

Pucimandavagga

5. Sabbamaį¹salābhajātaka

ā€œPharusā vata te vācā,

maį¹saį¹ yācanako asi;

Kilomasadisī vācā,

kilomaį¹ samma dammi teā€.

ā€œAį¹…gametaį¹ manussānaį¹,

bhātā loke pavuccati;

Aį¹…gassa sadisÄ« vācā,

aį¹…gaį¹ samma dadāmi teā€.

ā€œTātāti putto vadamāno,

kampeti hadayaį¹ pitu;

Hadayassa sadisī vācā,

hadayaį¹ samma dammi teā€.

ā€œYassa gāme sakhā natthi,

yathāraƱƱaį¹ tatheva taį¹;

Sabbassa sadisī vācā,

sabbaį¹ samma dadāmi teā€ti.

Sabbamaį¹salābhajātakaį¹ paƱcamaį¹.
PreviousNext