From:

PreviousNext

Jātaka

Catukkanipāta

Pucimandavagga

8. Kaį¹‡averajātaka

ā€œYaį¹ taį¹ vasantasamaye,

kaį¹‡averesu bhāį¹‡usu;

Sāmaį¹ bāhāya pÄ«įø·esi,

sā taį¹ ārogyamabraviā€.

ā€œAmbho na kira saddheyyaį¹,

yaį¹ vāto pabbataį¹ vahe;

PabbataƱce vahe vāto,

sabbampi pathaviį¹ vahe;

Yattha sāmā kālakatā,

sā maį¹ ārogyamabraviā€.

ā€œNa ceva sā kālakatā,

na ca sā aƱƱamicchati;

Ekabhattikinī sāmā,

tameva abhikaį¹…khatiā€.

ā€œAsanthutaį¹ maį¹ cirasanthutena,

NimÄ«ni sāmā adhuvaį¹ dhuvena;

Mayāpi sāmā nimineyya aƱƱaį¹,

Ito ahaį¹ dÅ«rataraį¹ gamissanā€ti.

Kaį¹‡averajātakaį¹ aį¹­į¹­hamaį¹.
PreviousNext