From:
JÄtaka
CatukkanipÄta
Pucimandavagga
8. Kaį¹averajÄtaka
āYaį¹ taį¹ vasantasamaye,
kaį¹averesu bhÄį¹usu;
SÄmaį¹ bÄhÄya pÄ«įø·esi,
sÄ taį¹ Ärogyamabraviā.
āAmbho na kira saddheyyaį¹,
yaį¹ vÄto pabbataį¹ vahe;
PabbataƱce vahe vÄto,
sabbampi pathaviį¹ vahe;
Yattha sÄmÄ kÄlakatÄ,
sÄ maį¹ Ärogyamabraviā.
āNa ceva sÄ kÄlakatÄ,
na ca sÄ aƱƱamicchati;
EkabhattikinÄ« sÄmÄ,
tameva abhikaį¹
khatiā.
āAsanthutaį¹ maį¹ cirasanthutena,
NimÄ«ni sÄmÄ adhuvaį¹ dhuvena;
MayÄpi sÄmÄ nimineyya aƱƱaį¹,
Ito ahaį¹ dÅ«rataraį¹ gamissanāti.
Kaį¹averajÄtakaį¹ aį¹į¹hamaį¹.