From:

PreviousNext

Jātaka

Catukkanipāta

Pucimandavagga

9. Tittirajātaka

ā€œSusukhaį¹ vata jÄ«vāmi,

labhāmi ceva bhuƱjituį¹;

Paripanthe ca tiį¹­į¹­hāmi,

kā nu bhante gatÄ« mamaā€.

ā€œMano ce te nappaį¹‡amati,

pakkhi pāpassa kammuno;

Abyāvaį¹­assa bhadrassa,

na pāpamupalimpatiā€.

ā€œĆ‘ātako no nisinnoti,

bahu āgacchate jano;

Paį¹­icca kammaį¹ phusati,

tasmiį¹ me saį¹…kate manoā€.

ā€œNa paį¹­icca kammaį¹ phusati,

mano ce nappadussati;

Appossukkassa bhadrassa,

na pāpamupalimpatÄ«ā€ti.

Tittirajātakaį¹ navamaį¹.
PreviousNext