From:

PreviousNext

Jātaka

Catukkanipāta

Kuį¹­idÅ«sakavagga

2. Duddubhajātaka

ā€œDuddubhāyati bhaddante,

yasmiį¹ dese vasāmahaį¹;

Ahampetaį¹ na jānāmi,

kimetaį¹ duddubhāyatiā€.

ā€œBeluvaį¹ patitaį¹ sutvā,

duddubhanti saso javi;

Sasassa vacanaį¹ sutvā,

santattā migavāhinī.

Appatvā padaviƱƱāį¹‡aį¹,

paraghosānusārino;

Panādaparamā bālā,

te honti parapattiyā.

Ye ca sīlena sampannā,

paƱƱāyÅ«pasame ratā;

Ārakā viratā dhīrā,

na honti parapattiyāā€ti.

Duddubhajātakaį¹ dutiyaį¹.
PreviousNext