From:
JÄtaka
CatukkanipÄta
Kuį¹idÅ«sakavagga
3. BrahmadattajÄtaka
āDvayaį¹ yÄcanako rÄja,
brahmadatta nigacchati;
AlÄbhaį¹ dhanalÄbhaį¹ vÄ,
evaį¹ dhammÄ hi yÄcanÄ.
YÄcanaį¹ rodanaį¹ Ähu,
paƱcÄlÄnaį¹ rathesabha;
Yo yÄcanaį¹ paccakkhÄti,
tamÄhu paį¹irodanaį¹.
MÄ maddasaį¹su rodantaį¹,
paƱcÄlÄ susamÄgatÄ;
Tuvaį¹ vÄ paį¹irodantaį¹,
tasmÄ icchÄmahaį¹ rahoā.
āDadÄmi te brÄhmaį¹a rohiį¹Ä«naį¹,
Gavaį¹ sahassaį¹ saha puį¹
gavena;
Ariyo hi ariyassa kathaį¹ na dajjÄ,
SutvÄna gÄthÄ tava dhammayuttÄāti.
BrahmadattajÄtakaį¹ tatiyaį¹.