From:

PreviousNext

Jātaka

Catukkanipāta

Kuį¹­idÅ«sakavagga

3. Brahmadattajātaka

ā€œDvayaį¹ yācanako rāja,

brahmadatta nigacchati;

Alābhaį¹ dhanalābhaį¹ vā,

evaį¹ dhammā hi yācanā.

Yācanaį¹ rodanaį¹ āhu,

paƱcālānaį¹ rathesabha;

Yo yācanaį¹ paccakkhāti,

tamāhu paį¹­irodanaį¹.

Mā maddasaį¹su rodantaį¹,

paƱcālā susamāgatā;

Tuvaį¹ vā paį¹­irodantaį¹,

tasmā icchāmahaį¹ rahoā€.

ā€œDadāmi te brāhmaį¹‡a rohiį¹‡Ä«naį¹,

Gavaį¹ sahassaį¹ saha puį¹…gavena;

Ariyo hi ariyassa kathaį¹ na dajjā,

Sutvāna gāthā tava dhammayuttāā€ti.

Brahmadattajātakaį¹ tatiyaį¹.
PreviousNext