From:

PreviousNext

Jātaka

Catukkanipāta

Kuį¹­idÅ«sakavagga

7. Kākavatījātaka

ā€œVāti cāyaį¹ tato gandho,

yattha me vasatī piyā;

Dūre ito hi kākavatī,

yattha me nirato manoā€.

ā€œKathaį¹ samuddamatarÄ«,

kathaį¹ atari kepukaį¹;

Kathaį¹ satta samuddāni,

kathaį¹ simbalimāruhiā€.

ā€œTayā samuddamatariį¹,

tayā atari kepukaį¹;

Tayā satta samuddāni,

tayā simbalimāruhiį¹ā€.

ā€œDhiratthumaį¹ mahākāyaį¹,

dhiratthumaį¹ acetanaį¹;

Yattha jāyāyahaį¹ jāraį¹,

āvahāmi vahāmi cāā€ti.

KākavatÄ«jātakaį¹ sattamaį¹.
PreviousNext