From:

PreviousNext

Jātaka

Catukkanipāta

Kuį¹­idÅ«sakavagga

8. Ananusociyajātaka

ā€œBahÅ«naį¹ vijjatÄ« bhotÄ«,

tehi me kiį¹ bhavissati;

Tasmā etaį¹ na socāmi,

piyaį¹ sammillahāsiniį¹.

Taį¹ taƱce anusoceyya,

yaį¹ yaį¹ tassa na vijjati;

Attānamanusoceyya,

sadā maccuvasaį¹ pataį¹.

Na heva į¹­hitaį¹ nāsÄ«naį¹,

Na sayānaį¹ na paddhaguį¹;

Yāva byāti nimisati,

Tatrāpi rasatī vayo.

Tatthattani vatappaddhe,

vinābhāve asaį¹saye;

BhÅ«taį¹ sesaį¹ dayitabbaį¹,

vÄ«taį¹ ananusociyanā€ti.

Ananusociyajātakaį¹ aį¹­į¹­hamaį¹.
PreviousNext