From:

PreviousNext

Jātaka

Catukkanipāta

Kuį¹­idÅ«sakavagga

10. SÄ«lavÄ«maį¹sajātaka

ā€œSÄ«laį¹ kireva kalyāį¹‡aį¹,

sÄ«laį¹ loke anuttaraį¹;

Passa ghoraviso nāgo,

sÄ«lavāti na haƱƱatiā€.

ā€œYāvadevassahÅ« kiƱci,

tāvadeva akhādisuį¹;

Saį¹…gamma kulalā loke,

na hiį¹santi akiƱcanaį¹.

Sukhaį¹ nirāsā supati,

āsā phalavatī sukhā;

Āsaį¹ nirāsaį¹ katvāna,

sukhaį¹ supati piį¹…galā.

Na samādhiparo atthi,

asmiį¹ loke paramhi ca;

Na paraį¹ nāpi attānaį¹,

vihiį¹sati samāhitoā€ti.

SÄ«lavÄ«maį¹sajātakaį¹ dasamaį¹.

Kuį¹­idÅ«sakavaggo tatiyo.

Tassuddānaį¹

Samanussa saduddubha yācanako,

Atha meį¹‡įøavaruttama godhavaro;

Atha kāyasakepuka bhotīvaro,

Atha rādhasusīlavarena dasāti.
PreviousNext