From:

PreviousNext

Jātaka

Catukkanipāta

Kokilavagga

3. Pakkagodhajātaka

ā€œTadeva me tvaį¹ vidito,

vanamajjhe rathesabha;

Yassa te khaggabaddhassa,

sannaddhassa tirÄ«į¹­ino;

Assatthadumasākhāya,

pakkā godhā palāyathaā€.

ā€œName namantassa bhaje bhajantaį¹,

Kiccānukubbassa kareyya kiccaį¹;

Nānatthakāmassa kareyya atthaį¹,

Asambhajantampi na sambhajeyya.

Caje cajantaį¹ vanathaį¹ na kayirā,

Apetacittena na sambhajeyya;

Dijo dumaį¹ khÄ«į¹‡aphalanti Ʊatvā,

AƱƱaį¹ samekkheyya mahā hi lokoā€.

ā€œSo te karissāmi yathānubhāvaį¹,

KataƱƱutaį¹ khattiye pekkhamāno;

SabbaƱca te issariyaį¹ dadāmi,

YassicchasÄ« tassa tuvaį¹ dadāmÄ«ā€ti.

Pakkagodhajātakaį¹ tatiyaį¹.
PreviousNext