From:
JÄtaka
CatukkanipÄta
Kokilavagga
3. PakkagodhajÄtaka
āTadeva me tvaį¹ vidito,
vanamajjhe rathesabha;
Yassa te khaggabaddhassa,
sannaddhassa tirÄ«į¹ino;
AssatthadumasÄkhÄya,
pakkÄ godhÄ palÄyathaā.
āName namantassa bhaje bhajantaį¹,
KiccÄnukubbassa kareyya kiccaį¹;
NÄnatthakÄmassa kareyya atthaį¹,
Asambhajantampi na sambhajeyya.
Caje cajantaį¹ vanathaį¹ na kayirÄ,
Apetacittena na sambhajeyya;
Dijo dumaį¹ khÄ«į¹aphalanti ƱatvÄ,
AƱƱaį¹ samekkheyya mahÄ hi lokoā.
āSo te karissÄmi yathÄnubhÄvaį¹,
KataƱƱutaį¹ khattiye pekkhamÄno;
SabbaƱca te issariyaį¹ dadÄmi,
YassicchasÄ« tassa tuvaį¹ dadÄmÄ«āti.
PakkagodhajÄtakaį¹ tatiyaį¹.