From:

PreviousNext

Jātaka

Catukkanipāta

Kokilavagga

4. Rājovādajātaka

ā€œGavaƱce taramānānaį¹,

jimhaį¹ gacchati puį¹…gavo;

Sabbā tā jimhaį¹ gacchanti,

nette jimhaį¹ gate sati.

Evameva manussesu,

yo hoti seį¹­į¹­hasammato;

So ce adhammaį¹ carati,

pageva itarā pajā;

Sabbaį¹ raį¹­į¹­haį¹ dukhaį¹ seti,

rājā ce hoti adhammiko.

GavaƱce taramānānaį¹,

ujuį¹ gacchati puį¹…gavo;

Sabbā gāvÄ« ujuį¹ yanti,

nette ujuį¹ gate sati.

Evameva manussesu,

yo hoti seį¹­į¹­hasammato;

So sace dhammaį¹ carati,

pageva itarā pajā;

Sabbaį¹ raį¹­į¹­haį¹ sukhaį¹ seti,

rājā ce hoti dhammikoā€ti.

Rājovādajātakaį¹ catutthaį¹.
PreviousNext