From:

PreviousNext

Jātaka

Catukkanipāta

Kokilavagga

10. Visayhajātaka

ā€œAdāsi dānāni pure visayha,

Dadato ca te khayadhammo ahosi;

Ito paraƱce na dadeyya dānaį¹,

Tiį¹­į¹­heyyuį¹ te saį¹yamantassa bhogāā€.

ā€œAnariyamariyena sahassanetta,

Suduggatenāpi akiccamāhu;

Mā vo dhanaį¹ taį¹ ahu devarāja,

Yaį¹ bhogahetu vijahemu saddhaį¹.

Yena eko ratho yāti,

yāti tenāparo ratho;

Porāį¹‡aį¹ nihitaį¹ vattaį¹,

vattataƱƱeva vāsava.

Yadi hessati dassāma,

asante kiį¹ dadāmase;

Evaį¹bhÅ«tāpi dassāma,

mā dānaį¹ pamadamhaseā€ti.

Visayhajātakaį¹ dasamaį¹.

Kokilavaggo catuttho.

Tassuddānaį¹

Ativelapabhāsati jītavaro,

Vanamajjha rathesabha jimhagamo;

Atha jambu tiį¹‡ÄsanapÄ«į¹­havaraį¹,

Atha taį¹‡įøula mora visayha dasāti.
PreviousNext