From:

PreviousNext

Jātaka

Catukkanipāta

CÅ«įø·akuį¹‡Älavagga

5. Gajakumbhajātaka

ā€œVanaį¹ yadaggi dahati,

pāvako kaį¹‡havattanÄ«;

Kathaį¹ karosi pacalaka,

evaį¹ dandhaparakkamoā€.

ā€œBahÅ«ni rukkhachiddāni,

pathabyā vivarāni ca;

Tāni ce nābhisambhoma,

hoti no kālapariyāyoā€.

ā€œYo dandhakāle tarati,

taraį¹‡Ä«ye ca dandhati;

Sukkhapaį¹‡į¹‡aį¹va akkamma,

atthaį¹ bhaƱjati attano.

Yo dandhakāle dandheti,

taraį¹‡Ä«ye ca tārayi;

SasÄ«va rattiį¹ vibhajaį¹,

tassattho paripÅ«ratÄ«ā€ti.

Gajakumbhajātakaį¹ paƱcamaį¹.
PreviousNext