From:

PreviousNext

Jātaka

Catukkanipāta

CÅ«įø·akuį¹‡Älavagga

6. Kesavajātaka

ā€œManussindaį¹ jahitvāna,

sabbakāmasamiddhinaį¹;

Kathaį¹ nu bhagavā kesÄ«,

kappassa ramati assameā€.

ā€œSādÅ«ni ramaį¹‡Ä«yāni,

santi vakkhā manoramā;

Subhāsitāni kappassa,

nārada ramayanti maį¹ā€.

ā€œSālÄ«naį¹ odanaį¹ bhuƱje,

suciį¹ maį¹sÅ«pasecanaį¹;

Kathaį¹ sāmākanÄ«vāraį¹,

aloį¹‡aį¹ chādayanti taį¹ā€.

ā€œSāduį¹ vā yadi vāsāduį¹,

appaį¹ vā yadi vā bahuį¹;

Vissattho yattha bhuƱjeyya,

vissāsaparamā rasāā€ti.

Kesavajātakaį¹ chaį¹­į¹­haį¹.
PreviousNext