From:

PreviousNext

Jātaka

Catukkanipāta

CÅ«įø·akuį¹‡Älavagga

8. AraƱƱajātaka

ā€œAraƱƱā gāmamāgamma,

kiį¹sÄ«laį¹ kiį¹vataį¹ ahaį¹;

Purisaį¹ tāta seveyyaį¹,

taį¹ me akkhāhi pucchitoā€.

ā€œYo taį¹ vissāsaye tāta,

vissāsaƱca khameyya te;

Sussūsī ca titikkhī ca,

taį¹ bhajehi ito gato.

Yassa kāyena vācāya,

manasā natthi dukkaį¹­aį¹;

UrasÄ«va patiį¹­į¹­hāya,

taį¹ bhajehi ito gato.

Haliddirāgaį¹ kapicittaį¹,

purisaį¹ rāgavirāginaį¹;

Tādisaį¹ tāta mā sevi,

nimmanussampi ce siyāā€ti.

AraƱƱajātakaį¹ aį¹­į¹­hamaį¹.
PreviousNext