From:

PreviousNext

Jātaka

Catukkanipāta

CÅ«įø·akuį¹‡Älavagga

9. Sandhibhedajātaka

ā€œNeva itthÄ«su sāmaƱƱaį¹,

nāpi bhakkhesu sārathi;

Athassa sandhibhedassa,

passa yāva sucintitaį¹.

Asi tikkhova maį¹samhi,

pesuƱƱaį¹ parivattati;

YatthÅ«sabhaƱca sÄ«haƱca,

bhakkhayanti migādhamā.

Imaį¹ so sayanaį¹ seti,

yamimaį¹ passasi sārathi;

Yo vācaį¹ sandhibhedassa,

pisuį¹‡assa nibodhati.

Te janā sukhamedhanti,

narā saggagatāriva;

Ye vācaį¹ sandhibhedassa,

nāvabodhanti sārathÄ«ā€ti.

Sandhibhedajātakaį¹ navamaį¹.
PreviousNext