From:
JÄtaka
PaƱcakanipÄta
Vaį¹į¹Ärohavagga
1. Vaį¹į¹ÄrohajÄtaka
āVaį¹į¹Ärohena jÄtiyÄ,
balanikkamanena ca;
SubÄhu na mayÄ seyyo,
sudÄį¹ha iti bhÄsasiā.
āVaį¹į¹Ärohena jÄtiyÄ,
balanikkamanena ca;
SudÄį¹ho na mayÄ seyyo,
subÄhu iti bhÄsasi.
EvaƱce maį¹ viharantaį¹,
subÄhu samma dubbhasi;
Na dÄnÄhaį¹ tayÄ saddhiį¹,
saį¹vÄsamabhirocaye.
Yo paresaį¹ vacanÄni,
saddaheyya yathÄtathaį¹;
Khippaį¹ bhijjetha mittasmiį¹,
veraƱca pasave bahuį¹.
Na so mitto yo sadÄ appamatto,
BhedÄsaį¹
kÄ« randhamevÄnupassÄ«;
YasmiƱca setī urasīva putto,
Sa ve mitto yo abhejjo parehÄ«āti.
Vaį¹į¹ÄrohajÄtakaį¹ paį¹hamaį¹.