From:

PreviousNext

Jātaka

PaƱcakanipāta

Vaį¹‡į¹‡Ärohavagga

1. Vaį¹‡į¹‡Ärohajātaka

ā€œVaį¹‡į¹‡Ärohena jātiyā,

balanikkamanena ca;

Subāhu na mayā seyyo,

sudāį¹­ha iti bhāsasiā€.

ā€œVaį¹‡į¹‡Ärohena jātiyā,

balanikkamanena ca;

Sudāį¹­ho na mayā seyyo,

subāhu iti bhāsasi.

EvaƱce maį¹ viharantaį¹,

subāhu samma dubbhasi;

Na dānāhaį¹ tayā saddhiį¹,

saį¹vāsamabhirocaye.

Yo paresaį¹ vacanāni,

saddaheyya yathātathaį¹;

Khippaį¹ bhijjetha mittasmiį¹,

veraƱca pasave bahuį¹.

Na so mitto yo sadā appamatto,

Bhedāsaį¹…kÄ« randhamevānupassÄ«;

YasmiƱca setī urasīva putto,

Sa ve mitto yo abhejjo parehÄ«ā€ti.

Vaį¹‡į¹‡Ärohajātakaį¹ paį¹­hamaį¹.
PreviousNext