From:

PreviousNext

Jātaka

PaƱcakanipāta

Vaį¹‡į¹‡Ärohavagga

4. Khajjopanakajātaka

ā€œKo nu santamhi pajjote,

aggipariyesanaį¹ caraį¹;

Addakkhi ratti khajjotaį¹,

jātavedaį¹ amaƱƱatha.

Svassa gomayacuį¹‡į¹‡Äni,

abhimatthaį¹ tiį¹‡Äni ca;

Viparītāya saƱƱāya,

nāsakkhi pajjaletave.

Evampi anupāyena,

atthaį¹ na labhate migo;

Visāį¹‡ato gavaį¹ dohaį¹,

yattha khÄ«raį¹ na vindati.

Vividhehi upāyehi,

atthaį¹ papponti māį¹‡avā;

Niggahena amittānaį¹,

mittānaį¹ paggahena ca.

Senāmokkhapalābhena,

vallabhānaį¹ nayena ca;

Jagatiį¹ jagatipālā,

āvasanti vasundharanā€ti.

Khajjopanakajātakaį¹ catutthaį¹.
PreviousNext