From:
JÄtaka
PaƱcakanipÄta
Vaį¹į¹Ärohavagga
4. KhajjopanakajÄtaka
āKo nu santamhi pajjote,
aggipariyesanaį¹ caraį¹;
Addakkhi ratti khajjotaį¹,
jÄtavedaį¹ amaƱƱatha.
Svassa gomayacuį¹į¹Äni,
abhimatthaį¹ tiį¹Äni ca;
ViparÄ«tÄya saƱƱÄya,
nÄsakkhi pajjaletave.
Evampi anupÄyena,
atthaį¹ na labhate migo;
VisÄį¹ato gavaį¹ dohaį¹,
yattha khÄ«raį¹ na vindati.
Vividhehi upÄyehi,
atthaį¹ papponti mÄį¹avÄ;
Niggahena amittÄnaį¹,
mittÄnaį¹ paggahena ca.
SenÄmokkhapalÄbhena,
vallabhÄnaį¹ nayena ca;
Jagatiį¹ jagatipÄlÄ,
Ävasanti vasundharanāti.
KhajjopanakajÄtakaį¹ catutthaį¹.