From:
JÄtaka
PaƱcakanipÄta
Vaį¹į¹Ärohavagga
6. GumbiyajÄtaka
āMadhuvaį¹į¹aį¹ madhurasaį¹,
madhugandhaį¹ visaį¹ ahu;
Gumbiyo ghÄsamesÄno,
araƱƱe odahÄ« visaį¹.
Madhu iti maƱƱamÄnÄ,
ye taį¹ visamakhÄdisuį¹;
Tesaį¹ taį¹ kaį¹ukaį¹ Äsi,
maraį¹aį¹ tenupÄgamuį¹.
Ye ca kho paį¹isaį¹
khÄya,
visaį¹ taį¹ parivajjayuį¹;
Te Äturesu sukhitÄ,
įøayhamÄnesu nibbutÄ.
Evameva manussesu,
visaį¹ kÄmÄ samohitÄ;
Ämisaį¹ bandhanaƱcetaį¹,
maccuveso guhÄsayo.
Evameva ime kÄme,
ÄturÄ paricÄrike;
Ye sadÄ parivajjenti,
saį¹
gaį¹ loke upaccagunāti.
GumbiyajÄtakaį¹ chaį¹į¹haį¹.