From:

PreviousNext

Jātaka

PaƱcakanipāta

Vaį¹‡į¹‡Ärohavagga

6. Gumbiyajātaka

ā€œMadhuvaį¹‡į¹‡aį¹ madhurasaį¹,

madhugandhaį¹ visaį¹ ahu;

Gumbiyo ghāsamesāno,

araƱƱe odahÄ« visaį¹.

Madhu iti maƱƱamānā,

ye taį¹ visamakhādisuį¹;

Tesaį¹ taį¹ kaį¹­ukaį¹ āsi,

maraį¹‡aį¹ tenupāgamuį¹.

Ye ca kho paį¹­isaį¹…khāya,

visaį¹ taį¹ parivajjayuį¹;

Te āturesu sukhitā,

įøayhamānesu nibbutā.

Evameva manussesu,

visaį¹ kāmā samohitā;

Āmisaį¹ bandhanaƱcetaį¹,

maccuveso guhāsayo.

Evameva ime kāme,

āturā paricārike;

Ye sadā parivajjenti,

saį¹…gaį¹ loke upaccagunā€ti.

Gumbiyajātakaį¹ chaį¹­į¹­haį¹.
PreviousNext