From:

PreviousNext

Jātaka

Chakkanipāta

Avāriyavagga

2. Setaketujātaka

ā€œMā tāta kujjhi na hi sādhu kodho,

Bahumpi te adiį¹­į¹­hamassutaƱca;

Mātā pitā disatā setaketu,

Ācariyamāhu disataį¹ pasatthā.

Agārino annadapānavatthadā,

Avhāyikā tampi disaį¹ vadanti;

Esā disā paramā setaketu,

Yaį¹ patvā dukkhÄ« sukhino bhavantiā€.

ā€œKharājinā jaį¹­ilā paį¹…kadantā,

Dummakkharūpā yeme jappanti mante;

Kacci nu te mānusake payoge,

Idaį¹ vidÅ« parimuttā apāyāā€.

ā€œPāpāni kammāni katvāna rāja,

Bahussuto ce na careyya dhammaį¹;

Sahassavedopi na taį¹ paį¹­icca,

Dukkhā pamucce caraį¹‡aį¹ apatvāā€.

ā€œSahassavedopi na taį¹ paį¹­icca,

Dukkhā pamucce caraį¹‡aį¹ apatvā;

MaƱƱāmi vedā aphalā bhavanti,

Sasaį¹yamaį¹ caraį¹‡ameva saccaį¹ā€.

ā€œNa heva vedā aphalā bhavanti,

Sasaį¹yamaį¹ caraį¹‡ameva saccaį¹;

KittiƱhi pappoti adhicca vede,

Santiį¹ puį¹‡eti caraį¹‡ena dantoā€ti.

Setaketujātakaį¹ dutiyaį¹.
PreviousNext