From:
JÄtaka
ChakkanipÄta
AvÄriyavagga
2. SetaketujÄtaka
āMÄ tÄta kujjhi na hi sÄdhu kodho,
Bahumpi te adiį¹į¹hamassutaƱca;
MÄtÄ pitÄ disatÄ setaketu,
ÄcariyamÄhu disataį¹ pasatthÄ.
AgÄrino annadapÄnavatthadÄ,
AvhÄyikÄ tampi disaį¹ vadanti;
EsÄ disÄ paramÄ setaketu,
Yaį¹ patvÄ dukkhÄ« sukhino bhavantiā.
āKharÄjinÄ jaį¹ilÄ paį¹
kadantÄ,
DummakkharÅ«pÄ yeme jappanti mante;
Kacci nu te mÄnusake payoge,
Idaį¹ vidÅ« parimuttÄ apÄyÄā.
āPÄpÄni kammÄni katvÄna rÄja,
Bahussuto ce na careyya dhammaį¹;
Sahassavedopi na taį¹ paį¹icca,
DukkhÄ pamucce caraį¹aį¹ apatvÄā.
āSahassavedopi na taį¹ paį¹icca,
DukkhÄ pamucce caraį¹aį¹ apatvÄ;
MaƱƱÄmi vedÄ aphalÄ bhavanti,
Sasaį¹yamaį¹ caraį¹ameva saccaį¹ā.
āNa heva vedÄ aphalÄ bhavanti,
Sasaį¹yamaį¹ caraį¹ameva saccaį¹;
KittiƱhi pappoti adhicca vede,
Santiį¹ puį¹eti caraį¹ena dantoāti.
SetaketujÄtakaį¹ dutiyaį¹.