From:
JÄtaka
ChakkanipÄta
AvÄriyavagga
3. DarÄ«mukhajÄtaka
āPaį¹
ko ca kÄmÄ palipo ca kÄmÄ,
BhayaƱca metaį¹ timÅ«laį¹ pavuttaį¹;
Rajo ca dhÅ«mo ca mayÄ pakÄsitÄ,
HitvÄ tuvaį¹ pabbaja brahmadattaā.
āGadhito ca ratto ca adhimucchito ca,
KÄmesvahaį¹ brÄhmaį¹a bhiį¹sarÅ«paį¹;
Taį¹ nussahe jÄ«vikattho pahÄtuį¹,
KÄhÄmi puƱƱÄni anappakÄniā.
āYo atthakÄmassa hitÄnukampino,
OvajjamÄno na karoti sÄsanaį¹;
Idameva seyyo iti maƱƱamÄno,
Punappunaį¹ gabbhamupeti mando.
So ghorarÅ«paį¹ nirayaį¹ upeti,
SubhÄsubhaį¹ muttakarÄ«sapÅ«raį¹;
SattÄ sakÄye na jahanti giddhÄ,
Ye honti kÄmesu avÄ«tarÄgÄā.
āMÄ«įø·hena littÄ ruhirena makkhitÄ,
Semhena littÄ upanikkhamanti;
Yaį¹ yaƱhi kÄyena phusanti tÄvade,
Sabbaį¹ asÄtaį¹ dukhameva kevalaį¹.
DisvÄ vadÄmi na hi aƱƱato savaį¹,
PubbenivÄsaį¹ bahukaį¹ sarÄmi;
CitrÄhi gÄthÄhi subhÄsitÄhi,
DarÄ«mukho nijjhÄpayi sumedhanāti.
DarÄ«mukhajÄtakaį¹ tatiyaį¹.