From:

PreviousNext

Jātaka

Chakkanipāta

Avāriyavagga

3. Darīmukhajātaka

ā€œPaį¹…ko ca kāmā palipo ca kāmā,

BhayaƱca metaį¹ timÅ«laį¹ pavuttaį¹;

Rajo ca dhūmo ca mayā pakāsitā,

Hitvā tuvaį¹ pabbaja brahmadattaā€.

ā€œGadhito ca ratto ca adhimucchito ca,

Kāmesvahaį¹ brāhmaį¹‡a bhiį¹sarÅ«paį¹;

Taį¹ nussahe jÄ«vikattho pahātuį¹,

Kāhāmi puƱƱāni anappakāniā€.

ā€œYo atthakāmassa hitānukampino,

Ovajjamāno na karoti sāsanaį¹;

Idameva seyyo iti maƱƱamāno,

Punappunaį¹ gabbhamupeti mando.

So ghorarÅ«paį¹ nirayaį¹ upeti,

Subhāsubhaį¹ muttakarÄ«sapÅ«raį¹;

Sattā sakāye na jahanti giddhā,

Ye honti kāmesu avÄ«tarāgāā€.

ā€œMÄ«įø·hena littā ruhirena makkhitā,

Semhena littā upanikkhamanti;

Yaį¹ yaƱhi kāyena phusanti tāvade,

Sabbaį¹ asātaį¹ dukhameva kevalaį¹.

Disvā vadāmi na hi aƱƱato savaį¹,

Pubbenivāsaį¹ bahukaį¹ sarāmi;

Citrāhi gāthāhi subhāsitāhi,

DarÄ«mukho nijjhāpayi sumedhanā€ti.

DarÄ«mukhajātakaį¹ tatiyaį¹.
PreviousNext