From:

PreviousNext

Jātaka

Chakkanipāta

Avāriyavagga

4. Nerujātaka

ā€œKākolā kākasaį¹…ghā ca,

mayaƱca patataį¹ varā;

Sabbeva sadisā homa,

imaį¹ āgamma pabbataį¹.

Idha sīhā ca byagghā ca,

siį¹…gālā ca migādhamā;

Sabbeva sadisā honti,

ayaį¹ ko nāma pabbatoā€.

ā€œImaį¹ nerÅ«ti jānanti,

manussā pabbatuttamaį¹;

Idha vaį¹‡į¹‡ena sampannā,

vasanti sabbapāį¹‡inoā€.

ā€œAmānanā yattha siyā,

santānaį¹ vā vimānanā;

Hīnasammānanā vāpi,

na tattha vasatiį¹ vase.

Yatthālaso ca dakkho ca,

sūro bhīru ca pūjiyā;

Na tattha santo vasanti,

avisesakare nare.

Nāyaį¹ neru vibhajati,

hÄ«naukkaį¹­į¹­hamajjhime;

Avisesakaro neru,

handa neruį¹ jahāmaseā€ti.

Nerujātakaį¹ catutthaį¹.
PreviousNext