From:
JÄtaka
ChakkanipÄta
AvÄriyavagga
4. NerujÄtaka
āKÄkolÄ kÄkasaį¹
ghÄ ca,
mayaƱca patataį¹ varÄ;
Sabbeva sadisÄ homa,
imaį¹ Ägamma pabbataį¹.
Idha sÄ«hÄ ca byagghÄ ca,
siį¹
gÄlÄ ca migÄdhamÄ;
Sabbeva sadisÄ honti,
ayaį¹ ko nÄma pabbatoā.
āImaį¹ nerÅ«ti jÄnanti,
manussÄ pabbatuttamaį¹;
Idha vaį¹į¹ena sampannÄ,
vasanti sabbapÄį¹inoā.
āAmÄnanÄ yattha siyÄ,
santÄnaį¹ vÄ vimÄnanÄ;
HÄ«nasammÄnanÄ vÄpi,
na tattha vasatiį¹ vase.
YatthÄlaso ca dakkho ca,
sÅ«ro bhÄ«ru ca pÅ«jiyÄ;
Na tattha santo vasanti,
avisesakare nare.
NÄyaį¹ neru vibhajati,
hÄ«naukkaį¹į¹hamajjhime;
Avisesakaro neru,
handa neruį¹ jahÄmaseāti.
NerujÄtakaį¹ catutthaį¹.