From:

PreviousNext

Jātaka

Chakkanipāta

Avāriyavagga

5. Āsaį¹…kajātaka

ā€œÄ€sāvatÄ« nāma latā,

jātā cittalatāvane;

Tassā vassasahassena,

ekaį¹ nibbattate phalaį¹.

Taį¹ devā payirupāsanti,

tāva dÅ«raphalaį¹ satiį¹;

ĀsÄ«seva tuvaį¹ rāja,

āsā phalavatī sukhā.

Āsīsateva so pakkhī,

āsīsateva so dijo;

Tassa cāsā samijjhati,

tāva dūragatā satī;

ĀsÄ«seva tuvaį¹ rāja,

āsā phalavatÄ« sukhāā€.

ā€œSampesi kho maį¹ vācāya,

na ca sampesi kammunā;

Mālā sereyyakasseva,

vaį¹‡į¹‡avantā agandhikā.

Aphalaį¹ madhuraį¹ vācaį¹,

yo mittesu pakubbati;

Adadaį¹ avissajaį¹ bhogaį¹,

sandhi tenassa jīrati.

YaƱhi kayirā taƱhi vade,

yaį¹ na kayirā na taį¹ vade;

Akarontaį¹ bhāsamānaį¹,

parijānanti paį¹‡įøitā.

BalaƱca vata me khÄ«į¹‡aį¹,

pātheyyaƱca na vijjati;

Saį¹…ke pāį¹‡Å«parodhāya,

handa dāni vajāmahaį¹ā€.

ā€œEtadeva hi me nāmaį¹,

Yaį¹ nāmasmi rathesabha;

Āgamehi mahārāja,

Pitaraį¹ āmantayāmahanā€ti.

Āsaį¹…kajātakaį¹ paƱcamaį¹.
PreviousNext