From:

PreviousNext

Jātaka

Chakkanipāta

Avāriyavagga

6. Migālopajātaka

ā€œNa me rucci migālopa,

yassa te tādisī gatī;

Atuccaį¹ tāta patasi,

abhÅ«miį¹ tāta sevasi.

Catukkaį¹‡į¹‡aį¹va kedāraį¹,

yadā te pathavī siyā;

Tato tāta nivattassu,

māssu etto paraį¹ gamiā€.

ā€œSanti aƱƱepi sakuį¹‡Ä,

pattayānā vihaį¹…gamā;

Akkhittā vātavegena,

naį¹­į¹­hā te sassatÄ«samā.

Akatvā apanandassa,

pitu vuddhassa sāsanaį¹;

Kālavāte atikkamma,

verambhānaį¹ vasaį¹ agā.

Tassa puttā ca dārā ca,

ye caƱƱe anujīvino;

Sabbe byasanamāpāduį¹,

anovādakare dije.

Evampi idha vuddhānaį¹,

yo vākyaį¹ nāvabujjhati;

Atisīmacaro ditto,

gijjhovātītasāsano;

Sabbe byasanaį¹ papponti,

akatvā vuddhasāsananā€ti.

Migālopajātakaį¹ chaį¹­į¹­haį¹.
PreviousNext