From:

PreviousNext

Jātaka

Chakkanipāta

Avāriyavagga

10. Nandiyamigarājajātaka

ā€œSace brāhmaį¹‡a gacchesi,

sākete ajjunaį¹ vanaį¹;

Vajjāsi nandiyaį¹ nāma,

puttaį¹ asmākamorasaį¹;

Mātā pitā ca te vuddhā,

te taį¹ icchanti passituį¹ā€.

ā€œBhuttā mayā nivāpāni,

Rājino pānabhojanaį¹;

Taį¹ rājapiį¹‡įøaį¹ avabhottuį¹,

Nāhaį¹ brāhmaį¹‡a mussaheā€.

ā€œOdahissāmahaį¹ passaį¹,

khurappānissa rājino;

Tadāhaį¹ sukhito mutto,

api passeyya mātaraį¹.

Migarājā pure āsiį¹,

kosalassa niketane;

Nandiyo nāma nāmena,

abhirūpo catuppado.

Taį¹ maį¹ vadhitumāgacchi,

dāyasmiį¹ ajjune vane;

Dhanuį¹ advejjhaį¹ katvāna,

usuį¹ sannayha kosalo.

Tassāhaį¹ odahiį¹ passaį¹,

khurappānissa rājino;

Tadāhaį¹ sukhito mutto,

mātaraį¹ daį¹­į¹­humāgatoā€ti.

Nandiyamigarājajātakaį¹ dasamaį¹.

Avāriyavaggo paį¹­hamo.

Tassuddānaį¹

Atha kujjharathesabha ketuvaro,

Sadarīmukha neru latā ca puna;

Apananda sirī ca sucittavaro,

Atha dhammika nandimigena dasāti.
PreviousNext