From:
JÄtaka
ChakkanipÄta
AvÄriyavagga
10. NandiyamigarÄjajÄtaka
āSace brÄhmaį¹a gacchesi,
sÄkete ajjunaį¹ vanaį¹;
VajjÄsi nandiyaį¹ nÄma,
puttaį¹ asmÄkamorasaį¹;
MÄtÄ pitÄ ca te vuddhÄ,
te taį¹ icchanti passituį¹ā.
āBhuttÄ mayÄ nivÄpÄni,
RÄjino pÄnabhojanaį¹;
Taį¹ rÄjapiį¹įøaį¹ avabhottuį¹,
NÄhaį¹ brÄhmaį¹a mussaheā.
āOdahissÄmahaį¹ passaį¹,
khurappÄnissa rÄjino;
TadÄhaį¹ sukhito mutto,
api passeyya mÄtaraį¹.
MigarÄjÄ pure Äsiį¹,
kosalassa niketane;
Nandiyo nÄma nÄmena,
abhirūpo catuppado.
Taį¹ maį¹ vadhitumÄgacchi,
dÄyasmiį¹ ajjune vane;
Dhanuį¹ advejjhaį¹ katvÄna,
usuį¹ sannayha kosalo.
TassÄhaį¹ odahiį¹ passaį¹,
khurappÄnissa rÄjino;
TadÄhaį¹ sukhito mutto,
mÄtaraį¹ daį¹į¹humÄgatoāti.
NandiyamigarÄjajÄtakaį¹ dasamaį¹.
AvÄriyavaggo paį¹hamo.
TassuddÄnaį¹
Atha kujjharathesabha ketuvaro,
SadarÄ«mukha neru latÄ ca puna;
Apananda sirī ca sucittavaro,
Atha dhammika nandimigena dasÄti.